SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ प्रष्टी० खजनकादयः तेचउपपाते भवा औपपातिकादेवनारकास्तेचेतिइन्दोतस्तेषुचएतानेव संग्रहेणाच नरकतिर्यन्दे वमनुष्य षु जरामरण रोगथोकवडलेपरलोके चेतिप्रकृतं कियन्त कालं यावत्ते तत्रनष्टाभवन्तीत्युच्यते पल्योपमसागरोपमानि वहनीति गम्यतेतथापना दिकमनवदन अनन्तं एतदेवाह दीइमद्धति दीर्घाई दीर्घकालं दीघंचवादीर्घमार्ग चातुरन्त चतुर्गतिकं संसारकान्तारं अनुपरि * इएसुयनरगतिरियदेवमाणुसेसुजरामरणरोगसोगबहुलेपलिश्रोवमसागरोवमाइअणादीयंत्रणव दग्गं दौहमई चाउरंतसंसारकंतारं अणुपरियदृति जीवामोहवससंनिविठ्ठा एसोसो अवंभस्मफ लविवागो इहलोइओ परलोइअोय अप्पसुहोब हटुक्खो मदम्भन्यो बहुरयप्पगाढो दारुणोकक * रीर पंखीयासादि हस्तीयादिक मनुष्यादिकमाकोडाप्रमुख जूमाकुणादिकमत्यडेडकाप्रमुख खंजतीडादिकनारकी देवतादिकने * विपे नारकोतिर्यंच देवतामनुष्यनेविपे जरामरणरोगयोकघणाछे घणापल्योपमसागरोपमयादिनथी जेहनेअंतनथी घणाकाललगे भापा चतुर्गतिसंसाररूपमटवी माहिपरिभ्रमणकरे जीवमोहनेवशिपयाछताएपक्तिब्रह्मनोफलविपाकइहलोकिपरलोकि अल्पमुख 而諾器器器需器諾諾諾諾器器带茶器器諾諾 % 3D
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy