SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ प्र०टी० N बहिःप्राप्तः रथारूढच धनुर्वेदकुशलतया सन्बद्दहस्तिरत्नारूढ चण्डप्रज्जोतं प्रजहिर्पु मण्डल्यानमन्तचलनतलशरव्यथितहस्तिनो भुविनिपातेन वशीकृतवान् दासीपतिरिति ललाटपट्टे मयूरपिच्छेनाशितवानिति किन्नरीखरूपविद्यन्मतीचाप्रतीत: तथारोहिणी कृतेसंग्रामो भत्तथाहि अरिष्टपुरे नगरे रुधिरोनामराजा मित्रानामदेवी तत्पुत्रोहिरण्यनाभ: दुहिताच रोहिणीतस्याविवाहार्थं रुधिरेण स्वयंवरो घोषितो मिलिताय जरासिन्ध प्रभृतयः समुद्रविजयश्च नराधिपतयः उपविष्टाश्च यथायथारोहिणीचतेषु धात्त्या क्रमेणोपदर्शितेषु राजसु रागमकुर्वतीयवादकाना मध्ये वस्थितेन समुद्रविजयादीनामनुजेन देशान्तरसञ्चारिणा तसायातेनवसु देवेन राजसूनुना पाणविकाकारं विनता मुग्धस्टगनयनयुगले शीघ्रमिहागच्छमेव विरयखकुलविक्रमगुणशालिनित्वदर्थमिहमाग तोयदिह इत्यक्षरानुकारिध्वनी प्रवादिते पणवेसमुत्फुल्ललोचना सनातानुरागा सरभसमुपश्रुत्य स्वहस्त न वसुदेवस्य गलेमाला मबलखितवतीततस्ते राज्ञानाथल्यवितुद्यमानमानसा वसुदेवेन साई संग्रामायोपतस्थः तेनच रणारङ्गरसिकेन सर्वान् विनि जित्यरोहिणीपरिणीता जातयतस्या रामाभिधानावलदेवः सूनुरिति अन्येषुच एवमादिकेषु एवंप्रकारेषु बहवः संग्रामा:इति सम्बन्ध; महिलाकृतेषु स्त्रीपयोजनेषु अयन्त अतिकान्ताः अतीता संयमोग्रामधर्ममूला; विषयहेतवः तेचाब्रह्मसेविन इहलोके ARMERNAMAKAMAKHANE 然詐茶茶茶準
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy