SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ म टी० २८८ 噐愨噐鍌祟鍌詐 लस्य तच्चसुग्रीवद्दयमुपलभ्य किमिदमाचर्यमिति विस्मयं जगाम ततच निवाडियायदोन्निवि पुरायो रोमतिवग्गजवयण झुज्म ति यमच्छरेणयवलितोएस च लियसुग्गीवोततश्चासौसत्यसुग्रीवो हनुमनभिधानस्य महाविद्याधरराजस्यनत्वानिवेदयतिस्म सत्वागत्यतयोः विशेषमजानन्न कृतोपकारखपुरमगमत् ततश्चलक्ष्मण विनाशितखरटूपणसम्बन्धिनि पाताललङ्कापुरे राज्यावस्य रामवेवमालकेप्य शरणंप्रपन्नस्ततस्तेन सहगत सलक्ष्मणो रामकिष्किन्धपुरे स्थितोवहिः कृतश्च सुग्रीवेण वाडशब्द स्तमुपश्रित्य समागतो सावलीकसुग्रीवो रथाधिरूढो रणरसिकःसन् तयोविशेषमजानन्तद्दलं रामश्च स्थितः उदासीनकदर्थितः सुग्रीवइतरेणराम स्यगत्वानिवेदितं सुग्रीवेण देवतवपश्यतोप्यहं कदर्थितः तेन रामेणोक्त' कतचिह्न पुनर्युद्यख ततोस पुन: युद्धमानो रामेण शरप्रहारेण पञ्चत्वमापादितसुग्रीव श्चतारया सहभोगान् बुभुजेइति काञ्चनासंविधानकममतीतमिति नलिखितं तथा रक्तसुभद्राया कृतेसंग्रामो भूत्तत्वसुभद्राकष्णवास देवस्य भगिनीसाच पाण्डुपुत्रेऽर्जुने रक्तति कृत्वा रक्तमुभद्रोक्ता साचरक्ता सत्यर्जुनसमीपगता कृष्णनच तद्विनिवर्त्तनाय बलंप्रेषित मर्जुनेनच तयोल्लसितरणरसेन तद्विजित्य सापरिणीता कालेनचतस्या जातोऽभिमम्युनामामहाबलपुत्रइति यहित्रिका: अप्रतीता तथासुवर्णंगुलिकाया कृतेसंग्रामाभूत्तथाहि सिन्धु सोवीरेषु जनपदेषु विदर्भकनगरे उहायनस्य राज्ञः प्रभावत्यादेव्यासक्तादेवदत्ता
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy