SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ प्र.टी. २८१ मन्तोत्ति यशखिनः सुव्रताचप्राप्न वन्यकीर्ति आहचकीर्तेकारणं योपित्योषिहरस्य कारणंसंसारकारणं योषित्योषितं वर्जये * त्ततः केचिदयस: कीर्तिमितियाठः तत्रसर्वदिगनामि यश:एकदिग्नामिनीकीर्तिरितिविशेष: यशसासाहकीतिरिति समासस्तन्नि षेधस्खयश: कीर्तिस्तारोगा चरादिपीड़िताव्याधिताच कुष्ठाद्यभिभूता वर्द्धयन्तिरदिनयंति रोगान्व्याधिन् येपरदारेभ्योविरता इत्यर्थः पाहव वज येद्विदलंशूलीकुष्ठीमासंज्वरौटतं द्रवद्रव्यमतीसारी नेत्ररोगीचमैथुनं तथा वगणैःश्वयपुरायासात्मवरागश्च जाग रात् तौवरुक्त दिवाखापान्न व मृत्यु अमैथुनादिति हावपिलोकोजन्मनि दुराराधोभवत् तावेवोच्यते इहलोकोच परलोक केषामि त्याहपरस्यदारेभ्यः कलत्राद्य अविरता अनित्ताः पाहच आहचपरदारा नित्तानामिहाकौर्तिविडम्बनापरत्र दुर्गतिप्राप्तिदौर्भा ग्य घडतातथा तथैवकिञ्चेत्यर्थः केचितपरस्यदारान् गवेषयन्तः ग्टहीताश्चहताश्च बद्धरुद्धाच एवंजावगच्छन्तिति दूहयावत्करणात्त हिताएवडति रोयवाही दुवेयलोयदुराराहगाभवंति दहलाएचेव परलोएपरस्सदाराओ जेअवि HE तावधारे रोगव्याधिविह्वलेोकलगे दुराराधकहोइ एकइहलोकबीजोपरलोकपरस्त्रीयको जेअविरतिछे तिकजेकोइएकपुरुषपरस्त्री 諾諾諾諾諾器端装諾諾器端装諾諾蒂米諾諾 叫蓋樂器樂带装器端端諾諾諾器蒂諾諾器装器 सूत्र भाषा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy