SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ प्रण्टो' २८० सूत्र भाषा 黑業業 गज:२१ ऋषभः३० सिंहस्तथा चामरं ३३ एतानिप्रशस्तानि द्वात्रिं शल्लचणानि धारयन्ति वास्तास्ता हंससदृषगतयः कोकिलमधुर गिरश्चेति कंदद्य कमनीया सर्वस्यजनस्य अनुमता व्यपगतवलीपलितव्यङ्गादुर्वर्णव्याधिदौर्भाग्यशोकमुक्ताच यास्तातथा उज्ञ्चत्वेनराणां स्तोकोनमुच्छ्रिताः किञ्चिन्यूननिगद्य तोच्छ्रिता इत्यर्थः ङ्गारस्यरसविशेषस्यागारमिवागारं चारुवेपाश्चसुनेपथ्ययोस्तथा सुन्दराणि गिखिरवरायंस सुललियगयवसभसीहचामरमसत्य वत्ती लक्खणधरी हंससरिच्छ्रगतौओ कोइलमहुयरिगिराओ कंतासव्वस्य अणुमया ववगयवली पलियवंग दुवरसवाहिदोभग्ग सोय मुक्काच उच्चत्तेणयनराथोवुणमसिया सिंगारागार चारुवेसा सुंदरघणजहणवयण करचलण प्रधानचरीसो लीलासहित हस्तीदृषभसिंह चामर प्रशस्तवत्रीसलक्षणनाधरणहारी हंससरीपीगतीनेहनी कोइलनीपरि म धुरमिष्टभाषामनोहरसर्वलेाकने वल्लभरहितलालरी धवल केशकुचेष्टा दुष्टवर्णव्याधि दुर्भागशोकेकरीमुक्तऊ चपणे नरपुरुषथको थोडे पीचवणेस्ट गाररसनोषर मनोहरवेशसुंदराकारस्तन जघनवदन हस्तपगनेत्र लावण्यबोलवानी रूपयौवनगुणेकरीउत *******
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy