SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ प्र०टी० अजघन्यप्रशस्तलक्षणं प्रचुरमङ्गल्यचिह्न' अकप्प्रेत्ति अष्य रम्यं जंधायुगलं या सातास्तथा सुनिर्मितौ सुन्यस्त्यो सुगूढी अनुपलक्ष्यौ १७२ जानुनोरठीवतोमांसलो मासोपचितौ प्रशस्तौ माङ्गल्यौ सुबद्धौ स्नायुभिः संधीः सन्धानोया सातास्तथा कदलीसम्मान्य वाकांडात्मका शासादतिरेकेणातिशयेन संस्थितं संस्थानं ययोस्तेकदलीस्तम्भातिरेकसंस्थिते तेनित्रणे वणरहिते सुकुमालकोमले अविरले परस्परा सन्न समेप्रमाणतस्तुल्य सहितेयुक्त लक्षणैरितिगम्यते सहिकेवाचमे सुजातेसु निष्यन्ने रत्तेवतु ले पीवरे सोपचये निरन्तरेपरस्पर भुणत्तरतिततलिणतं वसुनिइनखा रोमरहियवट्टसंठिय अजहणपसत्थ लक्खण को प्पनंघजु यलासुणिम्मितसुणिगूढजानुमंसलपसत्थ सुबद्धसंधी कयलोखंभाइरेगसंठियनिव्वण सुकुमालमउय सुकुमालपुष्ट अविरलएहवीचगुली ऊंचीसुखदाई पातला रातापवित्र सतेजन खछेजेहना रोमरहितवर्त्तुलाकारेसंस्थानउत्तमप्रस स्तलचणसहित देखी पनथाई जंधयुगल रुडेनिर्माणिनीपनाव्योचदृश्य मानए हवा जानु गोडासमासलभली सुबंधळे जेहनीसंधि केलीनाथंभयकीअधिकएह वेद्याकारि बगचाठारहित संहाला म्टदुसुकुमाल यतिहिकोमल अविरल सरीखीसहितल क्षणेकरीव ला सूत्र 鍌柒銎銎懟懟噐噐眷盝業業業 भाषा *
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy