SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ २४ प्र०टी० लाषकाच कविकुलकाच कपोतकाचपारापतकाशचटकाच कलविकारकांच कुकुटाव तानचुडाः वेसराच मयूरकाश कलापवज्जिता चकोरकाच ङ्गदडरीकाश्चयालकाश्चपाठातरेणकरकरकाशचीरवाश्च श्वेनाएववायसाच काका:विहंगभेदनाशिताश्चचापाच किकि रादीविनः वल्गुल्यश्च चास्थिलाचर्मचटकाविततपक्षिणच मनुष्यक्षेत्राहिर्वत्तिनइतिहहः तेचतेखचरविहाणाकएयत्तिखचरविधा नककृताचेति तयाताश्च एवमादीनुतप्रकारान् एतेषुचशब्देषु केचिदप्रतीयमानार्थाः केचिप्रतीयमानपर्यायाः नामकोपिकेषाचि * प्रयोगादभिधानादाचच जीवजीवकपिंजलचकोरकारीतवंजुलकपोता: कारंडवकादंबककुराद्याः पक्षिजातयोजयाइतिपूर्वोक्ता तेच रगकोणालगजीवंजीवक तित्तिर वगलाग कविंजलग कवोतकाग पारेवयगचिड़गढिंक कुक्कड़ मेसरमयूरचउरग हयपोंडरौय करकचौरल्लसेण वायसविहंग भेणासि चासवग्गुलि चमडिलवित तीतरवटेरचोलोकपिजलकपोतककौवा पारेवो चिहा डिंकजीवविशेषः कूकडाकालापरहितमोरमोरविशेषः चकोरकद्दपौंडरीक करक चीरल सौंचाणो काग पनौविशेषः भेणासिन नीलचासवागुलि चमचेड विततपक्षीमनुष्यक्षेत्रने वाहिर पंखीयानां प्रकार 而需器器器端带端端帶紫諾器端 भाया
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy