SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ प्रष्टी० २४६ • यज्जलं निर्गच्छति तद्यदि द्रोणप्रमाणं भवति तदासपुरुषोमानोपपन्न इत्युच्यते उन्यानं तु तुलारोपितस्थाई भारप्रमाणता प्रमाणं पुनरात्माङ्गलेनाटोत्तरशताङ्ग लोच्छ्रयता उक्त च जलदोणअदभारं२ समुहाइसमसिउवजोणवउमाणम्माणपमाणंतिवि हंखललक्सणं एयंति मुखस्यहादशागुलायामत्वात् नवाभिमुखैरष्टोत्तरभंगुलशतं भवतिसशिवत् सौस्य आकारकातंकमनीयंप्रियं प्रेमावहंदमनंचयेषा तथाअमरसणन्ति अमर्षणा अपराधासहिष्णवोऽमहणावाकार्येष्वनलसाः प्रचण्ड प्रकाण्डोवादुःसाध्यसाधक त्वाद्दण्डःप्रचारः सैन्यविवरणं दण्डप्रकारोवा याज्ञाविशेषो येषातथा गम्भौरा: अलक्षमाणात तित्वेनहश्यन्तेयेतेगम्भौरदर्शनीया तत: कर्मधारय: तालोटक्षविशेषो ध्यजः केतर्येषा तथा उबिउछितो गरुडकेतुर्येषा तथाततोहन्दस्ततसेकमेणरामकेशवावल वगत्तिबलवन्तं गजन्तकोस्माकंप्रतिमल्लति एवंशब्दायमानहप्तानामपिमध्ये दर्मितं संजातदमौष्टिकं मौष्टिकाभिधानंमलवाणरंचा पियदंसणाश्रमससिणा पयंडदंडप्पयारगंभौरदरिसिज्जातालझउविद्धगरुलकेउवलबगगज्जतदरि योदर्शनछेअपराधखमीनसके दुःसाध्यनो दंडसाधकमानाविशेषलखाईनही जेहनोदर्शनएइवोयोवायोग्यके बलदेवनीध्वजाईल सूत्र भाषा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy