SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ म.टी. २३८ ५३८ FARI विधं उन्दरमङ्ग येषां तेतथा महानि महामन्यानि वरपत्तनोजतानि प्रवरक्षेत्र विशेषोत्पन्नानिविचिवरागाणियिविधरागरनि । तानिएणीहरिणोप्रैणीचतविशेषएवतञ्चर्मनिर्मितानि यानिवस्वाणितानिएणी प्रेणीनिर्मितान्युच्यन्तेश्रूयतेच निशीथे कालमृगाणि नीलम्गाणिचेत्यादिभिर्वचनैः गचर्मवस्वाणीति तथादुकूलानीतिदुकूलोरक्षविशेषसास्य वल्कं ग्टहीत्वाउटूयलनलेनसहकुट्टयित्वा - खुशीकृत्य सवीकृत्य वच्य यन्त यानितानि दुकलानि वरचीनानौति दुफूलवृक्षवल्कट क्षय व यान्यभ्यन्तरदीरतिनिप्माद्यन्ते सक्षा तराणिभवन्तितानिचीनदेशोत्पन्नानिवा चीनान्यु च्यन्ते पट्टमूवमयानि पट्टानि कौशेयकानि कौशेयकारोद्भवानि वस्त्राणियोणी ___रपट्टणुगायविचित्तराग एणोपएणौनिम्मियदुगुल्ल वरचौणपट्टकोसेज्जसोणी सुत्तकविभूसियंगावर नीरूडोताव्योवातीयचढाव्योप्रधान सुवर्णकसोटीउपरिरेखानेहनोवर्णछे रूडाप्रमाणिकसर्वदेवनायययव सुंदराकारमंगबहुमूल्य में प्रधानपाटणनीनीपनीनानाप्रकारनारागसहितहरिणीमगलीनोविशेषतेणेवनस्यतीनानीपना वरप्रधानचीणदेशनाउपनापट्टसव नाकपासनावस्त्रपहिरण कडिनोकंदोरोसवर्णमयविभूषितकस्वाछेमंगजेणीप्रधानसरहावासितगंधप्रधानचर्यादिवासमधानकुस FARPRIFINAHAARAMERAPERathathartitiirit चल भाषा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy