SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ प्र०टी० २३३ सूत्र भाषा नालीमाकाराणा कटानाकुनगराणां मडवानांदूरसंस्थितसन्निवेशान्तराणा संवाहान रक्षार्थंधान्यादिसंवहनोचित दुर्गविशेष रूपाणा पत्तनानाचजलपथस्थलभथयो रेकतरयुक्ताना मंडिताया सातयात स्तिमितमेदिनीकांनिर्भयत्वेन स्थिरविश्वनराश्रितजना एकमेवछत्र’यत्रएकराजत्वात् साएकच्छत्राता ससागरान्ताभूक्कापालयित्वावसुधां पृथिवीं भरतार्द्धादिरूपामाडलिकत्व ेन एतच्चपद द्वयमुत्तरत्र हिमवन्तसागरन्तंधीराभोत्तूणभर हवासमिति समस्त भरत क्षेत्रभोक्त, त्वामेक्षया भणनादवसीयते नरसिंहारत्वात्नर हनगणगरनिगमनणवयपुरवरदो समुह खेड़कवड़मडं वसंवाहपट्टणसहस मंडियंथिमियमेयणियं गच्छ त्तंससागरंभुंजिऊणवमुहं नरसी हा नरवतीनरिं दानरवस हामस्यवसभकप्पा अम्महिथं रायतेयलच्छौ वाणीयानास्थानदेशराजध्यानी जलथलनापंथ धूलिनोगढकुत्सितनगर थढीगाउमावि सतीनथो पर्वतष्टंगाग्रामरत्ननी उत्पत्तिएत लापूर्वोक्तनगरनासहखतेणेमडित परचकादिभयरहितष्टथ्वीकै एकछत्रसमुद्रांत हवीष्टथिवीनो भोगवीनेवसुधामनुष्यमाहीसौं हनी परेस्वरमनुष्यमाधीस्वामी नरनोइ ट्रेनरमाहिषभसमान मारवाडदेशनो वृषभतुल्यभारधुरंधरत्वात् अतिअधिकराजतेजलक्ष्मी RECENT P
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy