SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ प्र०टी० २३१ सूत्र भाषा 総業噐噐諾非愨馨馨業銎 मानानितेषुनिवसन्ति येतेतयाज्योतिष्काइत्यर्थः मनुजामानवाएपाद्वंद्वस्ततस्तेपायेगणाः समूहास्ते तथाजलचरादयः मोहप्रतिबद्ध चित्ताइतिप्रतीतं चविष्णाप्राप्तषु कामेषु अविगतटष्णाइत्यर्थः कामभोगटपिता: अप्राप्तकामभोगेच्छवः एतदेवमपंचयन्नाह तृष्णया भोगाभिलापेणवलवत्यातीत्रयामहत्या महाविपयया समभिभूतापरिभूताग्रथिनाञ्च विषयैसहसंदर्भिताअतिमूर्च्छिताञ्च विषयदोपदर्श नंप्रत्यभिभूढतासुपगता अब्रह्मणिचवसन्नापङ्कइवनिमग्नाः ताससेनभावेनाज्ञानपरिग्णामेणानुन्म क्ता अविमुक्ता तथादर्शनचारित्र मोहस्य द्विरूपमोहनीयकर्मणः बन्धनमितिगम्यते पञ्जरमिवच्चात्मशकुने बन्धनस्थानभिवकुर्वन्ति विदधतिसुरादयः इतिकथं अन्यो कामभोगतिसियाणं तएहाए बलवईएमहईए समभिभूयागटिताय प्रतिमुच्छिताय अब भेउसणा तामसेणभावेण अणुमुक्का दंसणचरितमोहस्स पंजरं पिवकरेति श्रणमणं सेवमाणा भुज्जो र असुर कवासी१• मनुष्यनासमूह मच्छादिक हरिग्यादिक पचिप्रमुख मोहनें विषैप्रतिवधचित्तके जेहनो विपयटष्णागदूनघोरणे कारणकाम भोगटष्णाइ बस्पाछेसबलाई मोटीटष्णाई करीपराभव्या विषयसहित प्यायतिमूर्छितविषयने विषे कुशीलनेविषेखूतामणि अज्ञान DAY
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy