SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ प्र०टी० २२८ 器諾點荒器带器點點器蒂諾器浴器器浴器器 र तिघशोगुणानामितिगम्यते२७ एवं विराधना२८ प्रसंगकामेपु प्रसजनमभिष्वद्गार कामगुणोमकरकेतुकायें ३० इतिरूपप्रदर्शने अपिचेतिसमुच्चयेतस्यावह्मणएतानि उपदर्शितखरूपाणिएवमादीनि एवंप्रकाराणिनामधेयानिविंशजवन्तिकाकाध्य यंप्रकारांतरण पुनरन्यान्यपिभर्वतीतिभावः उक्त यन्नामेतिहारं । छ। अथयेतत्कुर्वतीतिहारमुच्यते तच्चपुनरब्रह्मनिसेवं तेसुरगणावैमानिकदेव समूहा:सामरसासदेवीकादेव्योपिसेवंतइत्यर्थः मोहेनमोहितामतिर्यपातेतथा असुरा:यसुरकुमाराभवगत्ति नागकुमारा:गराडाः गरुडध्वजाः सुपर्णकुमाराः विज्जुत्तिविद्य त्कुमारा: जलणत्ति अग्निकुमारादीवत्तिदीपकुमाराःउदहित्ति उदधिकुमाराः दीसत्ति माणो२४वंअचेरविग्घो२५वोवत्तिरविराहणा२७पसंगो२८ कामगुणोतिर वियतस्मएयाणिएव मादौणिनामधेज्जाणि हुतितोसतंचपुणनिसेविति सुरगणा अच्छरा मोहमोहितमती असुर१ चारित्रनी२० राचवो२८ कंदर्पनोएगुणकार्यरूपजानिवोर तेश्रब्रह्मनाएयादिदेई एपूर्वोक्तनामनीसएयादिदेईवीतरागनाभाष्या नामहोइत्रीसतेसमुच्चयवलौविशेषिविकिहा वैमानिकदेवतानासमूह देवागनासहित मोहेमोहीछे बुद्धीजेहनीनामकहीये भाषा - - - - -
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy