SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ प्र०टी० २२५ 器諾諾諾带带带带带带带带器 स्यहेतुरिदमितिप्रतीतं यदाह तिव्वकसाउवहुमोहपरिणउरागदोससंजत्तो बन्धचरित्तमोहं दुविज्ञपिचरित्तगुणधाइद्विविधंकषाय HE नोकपायमोहनीयभेदात्यत् पुनदर्शनमोहस्य हेतुभतमिदमितितन्त्रप्रतिपद्यामहे तद्धतत्व नाभगनात्तथाहित तुप्रतिपादिकागा नौ थैवश्रूयतेअरहंतसिद्दचेइयतवसुयगुरुसाहुसंघपडणीयो वंधदसणमोहं अणंतसंसारियोजेण भवतीहवाक्यशेष:सत्य कितवपक्षाव मासेवनेनया संघप्रत्यनीकतातया दर्शनमोहं वनतो अब्रह्मचर्य दर्शनमोहहेतता नव्यभिचरतिभण्यतेचखपक्षाब्रह्मासेवकस्यमिथ्या त्वबन्धोन्यथा कथंदुर्लभवोधिरसावभिहित पाहचसंजइ चउत्यभंगे चेइयदव्ये यपवयणुड्डाहेरिसिघाएयचउत्येमूलग्गीवोहिलाभस्म त्तिचिरंपरिचितमनादिकाला सेवितचिरपरिगतं वा पाठ: अनुगतं अनवच्छिन्नं दुरन्त दुष्टफलं चतुर्थमधर्मद्वारमाश्रवद्दारमिति अब्राखरूपमुक्त अथ तदेकार्थकद्वारमाह तस्मे त्यादिसुगम अब्रह्माकुशलानुष्ठानं मैथुनंमिथुनस्य युग्मस्य कर्मर चतुर्थ आश्रयद्वार मिति गम्यते पाठान्तरेणचरतत्तिचरन् विश्वव्याम वन् ३ संसर्गोसम्पर्कः सत: स्त्रीपु संससर्ग विशेषरूपत्वात् संसर्गजत्वात्संसर्गि रित्य च्यते श्राइचनामापिस्त्रीति संहादिविकरोत्यवमानसं किंपुनदर्शनतस्याविलासोल्लासितभुवः४ सेवनाचौर्यादिप्रतिसेवनाम धिकारोनियोगः सेवनाधिकार: अब्रह्मपत्तोहि चौर्याद्यनर्थसेवावधिसतो भवति याच सर्वेनी विधीयन्ते नरैरथे कलालसैः
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy