SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ प्र०टी० पसंहारार्थमाह एसोसोइत्यादि सर्वं पूर्ववत् प्रश्नव्याकरणत्टतीयाध्ययन विवरणसमाप्तिमिति यथटतीयाभ्यनानन्तरं चतुर्थमारभ्यते स्यच सूत्रनिर्देशक्रमेण संबद्धस्य अदत्तादानं प्रायोवाक्कचित्ता विद्धतीति तदनन्तरमब्रह्म प्ररूप्यते इत्यवं सम्बद्धस्यास्य १२२ यादृशाद्यर्थपञ्चकप्रतिबद्धं यादृशं ब्रह्मतिद्वारार्थप्रतिपादनायेदंसूत्र' जंबूदूत्यादिजंबूरिति शिष्यामन्त्रणमब्रह्मग्र कुशलंकर्मतञ्च मैथुनं विवचितमत्यन्ताकुशलत्वात्तस्य चाहचनकिचिद्य गुन्नायपडिसिया विजिणवरिंदेचिंमुत्तुं मेण मेगंनजं विणारागदोमेहिं१ चकारःपुनरर्थः चतुर्थ सूत्रक्रमापेचया सहदेवमानुजासुरैर्यो लोकः सतथातस्य प्रार्थनीयमभिलपणीयं यतः हरिहरहिरण्यगर्भप्रमुखेभव htt सूरः फुसुमविशिषस्य विशिष्ठान सुवलयद्योजिनादन्यः पङ्कोमहान्कर्दमः पनकः सएवमतलःसूक्ष्मः पाशोबन्धनविशेषोजालं रंसम्मत्तत्तिवेमि३ जंबू बंभं च उत्थ' सदेव मणुथासुररमलोयस्मपच्छणिज्जंपंकपण गपासजालभूयत्थी दुःखेच्अंतयावेत्तृतीयं यधर्मद्वारंसमाप्त ३ हियेटतीयअध्ययनानन्तर उथो अध्ययनप्रारम्भीयेथे वीजेश्वभ्ययनेथदत्तनोख रूपकहि योतेतोचब्रह्मछतेजहोइ तेगोकारणिए अब्रह्मचर्यनास्वरूप कहिवामणी श्रीमन व्याकरणनो चोथो अध्ययन प्रारंभीयेले राहो जंबू सूत्र 黹銎銎鼗柒柒銎噐黹黹銎銎噐銎器黹怨懟尖 भाषा RAMEENA
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy