SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ २१६ प्रतीतं तत्रच लोकसारे लोकप्रधानेभवन्ति जायन्त अफलवंतगायन्ति अफलवन्तः अमाप्तकाइत्यर्थः लोकसारताच तयोःप्रतीताः यथाङः यस्यास्तस्य मित्राणि यस्यार्थास्तस्य वान्धवा यस्यार्था सपुमाल्लोकेयस्यार्था सचपण्डिता इतितथा राज्ज सारं वसुधा वसु धराया पुरं पुरेसोधं सौधेतल्यं तस्य वराङ्गनानंगसर्वखमिति किंभूता अपीत्याह सुष्टापिच उज्जच्चत अत्यर्थमपिच प्रयतमानाः * उक्तंच यद्यता रभते कर्मनरोदुःकर्मसंचय: तत्तदिफलता याति यथावीनं महोपरे तद्दिवसं प्रतिदिनमुद्यु तो रुद्यतैः सद्भिःकर्मणोव्या पारेण कृतेनयो दुःखेन कष्ट न संस्थापितोमौलितः सिताना पिण्डस्तस्थापि सञ्चये पराप्रधानायेतथाक्षीणद्रव्यसारा इतिव्यक्त __सोक्खेयलोयसारेहुति अप्पञ्चंतकायसुविउउज्जमंता तद्दिवसुज्जुत्तकम्मकयदुक्खसंवियसित्यपि डसंचयपराखौणदवसाराणिचंबधुवधणधरण कोसपरिभोग विवज्जियारहियाकामभोगपरिभोग प्रयासथाई घणेरले उद्यमफोरवतादिवसमतेउद्यमकरेव्यापारकरें दुःखेमहालेशेमेल्याधाननाकण तेहनाकणतेहनेसंचवाभाणी तत्परखीणोथयोद्रव्यसारविनासदाअस्थिर द्रव्यधान्यशाल्यादिकभंडार परिभोगवर्जितभोगवीनसकेनिवर्त्या कामभोगपरिभोगवें 張繼器恭器器幾繼器器能繼器撥幾號幾带雞器端 भाषा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy