SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ * तपायानि त्वरितानि शीघाणिचरितानि चेटानितैरेवखुभामाणत्ति भृशंक्षुभ्यमाणो यासतथा सन्तामः एकत्रशोकादिकृतोऽन्यत्र । वाडवाग्निकृतोनित्यं यत्रससन्तापनित्यकातथाचलन् चपलचञ्चलाय:सतथा अतिचपलइत्यर्थः सचत्राणासरणनापूर्वकृतकर्मसञ्च याना प्राणिनामिति गम्य च यदुदीर्णचर्य पापंतस्य योवेद्यमानो दुःखशतरूपोविपाक: सएव पूर्णच भ्रमन् जलसमूहो यनसतथा ततोयज्ञानादिपदाना कर्मधारयोस्त ऋद्धिरससातलक्षणानि यानिगौरवाण्यशुभाध्यवसायविशेषास्तएवापहारा जलचरविशेषातै ग्टहीतायेकम संनिवद्धाः सत्वाःसंसारपक्ष्ज्ञानावरणादिवद्धासमुद्रपक्षे विचित्रचेष्टा प्रसक्ताः कट्टिज्जमाणत्ति प्रारुष्यमाणानरक सरण सुब्वकम्मसंचयोदिणवज्ज वेदिजमाणदुहसयविवाग घुणंतजलसमूह इडिरससायगारवो हारगहियकम्मपडिबद्ध सत्तकडिज्जमाणनिरयतल इत्तसणविसरणबहुल अरतिरतिभयविसाय * क्षिपडिवानो सदाइअतिचपलचपलपोकरीचंचल जेहनेकोइनाणनथी कोईशरणनयी पूर्वकर्मनासंचययको उदययाव्योपापभोग नवतो दुखनाशतनोविपाकभमे पाणीनोसमूहऋद्विरसगाता त्रिणिगारवाशुभअध्यवसाय जलचरजीवविशेषेनह्याकर्मप्रतिवद्धवाध्या 器端款款带带諾諾號誌带諾論张器器器器 號恭恭諾論證號器義器器繼雜談談罷器器器
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy