________________
प्र०टी०
१६
सूत्र
भाषा
जिवणत्ति निराधिक्य ेन याति । प्राणिनः प्राणास्तेपा निर्यातां निर्गच्छता । प्रयोजकत्वं निर्यापना २८ लुंपणत्तिलोपनाच्छेदेन प्राणामिति २१ गुयाना विराधनेत्यपिचेतिहिंस्य प्राणिगणगुणाना हिंसकनीवचारितगुगाना वाविराधनाएंडना इत्यर्थः इतिथ उपप्रदर्शने प्रपिचेति समुच्चयइति३० तम्मत्यादि प्राणिनाम्ना निगमनवानयं एवमायत्ति आदिमन्दोन प्रकारार्थो यदाह सामीप्य च व्यवस्थाया माकारेवयवे तथा चतुर्येषु मेधावी यदिदं तु लक्षयेदिति तेनैवमादीन्येवं प्रकाराय तव रूपाणी त्यर्थः नामान्येवनामधेयानि भवति । त्रिंशत्प्रागिवधस्य कलपस्य पापस्य कट कफलादर्श कान्यसंदर का ये पदर्शकानि यथार्थत्वात्तेपा मिति तदियता यन्त्रामेत्युक्त मथगायोक्त द्वारनिर्देशक भागतं यथाच कृतमित्येतदुपदर्शयति तत्रच प्राविधकारण प्रकारेण प्राणि वधकटृग्गामसंयतत्वादयो धर्माजलचरादयो यध्यास्तथावातिमासादीनि प्रयोजनान्यवत रंत्येतनिपेधत्वात्मा गाधम कारस्येतितानि
विणासो२७निज्जवणे२८ लुंपणा२६ गुणागं बिराहणेत्ति ३० वियतस्सएवमाइ गौणामधे ज्भाणिज' थीप्राणनोकाढववो २८ माणनोदवो २१ प्राणीयानां गुगानीविराधना गथवाचारिता दिगुगानी विराधनाच समुच्चयार्थे३. तेहना