SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ मण्टी न्तरेणातिदुरभिगन्धवीभत्सदर्शनीयेइति कस्मिन्नेवभूतत्याच प्रमथानेपिटवनेतथावनेकाननेयानिशुन्यग्टहाणि प्रतीतानिलयनानि शिलामयग्टहाणि यन्तरेग्रामादीनामई पथे यापणाइटागिरिकन्दरायगिरिगुहाईतिहन्दतायताविपमश्वापदसमाकुलाशेतिकर्म धारयोतस्तासुकाखेवंविधावित्याह वसतिया स्थानेषुषाक्लियतशीतातपथोपितशरीराइति व्यक्त तथादग्धछवयोशीतादिभिरुप इतत्वचः तथानिरयतिर्यग्भवएवथत्मकटगहनं तत्रयानिदुःखानि निररन्तरदुःखानितेषां यःसम्भारोवाडल्यं तेनवेद्यन्ते धनुभयन्ते यानितानि तथातानि पापकर्माणि संचिन्वन्तोवघ्नन्तः दुर्लभंदुरापंभच्याणा मोदकानीनामशना योदनादीनापानानाच मद्यजला णेसुणधरलेण अंतरावणगिरिकंदरविसमसावयसमाकुलेसुवसहिसुकिलिस्संता सौतातवसोसिय सरिराददृच्छवि निरयतिरिय भवसंकड़ दुक्खसंभारवेदणिज्जाणि पावकम्माणि संचिणंतादुल्लभ । सूत्र भाषा सूनाघरनेयिषे पापाणनाघरग्रामादिक पाटनेविपे पर्वतनीगुफा विषमस्थान खापदसौं व्याघ्र करीव्याभएयी वसतीनेविषे लोश पांमताशीत घातपेकरी सोषितशरीरकता दाधीकातिशरीरनी नरकतियंचनेभवे गहनदुःखनोबलपणो येदी भोगवीई पापक
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy