SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ प्रटी० 諾器淋器點器業難點點點點器諧器器器 न्तरेपरद्रव्यहरानरा निरनुकम्पा निरवयवखत्ति परलोकप्रति निरवकाचानिरपेक्षाग्रामोजनपदायित: सजिवेशविशेषः पाकरो लवणाद्य त्पत्तिस्थानं नकर अकरदायिलोक खेटं धूलीमाकारं कर्वट कुनगरं मण्डवं सर्वतोनासन्नसन्नि वेशान्तरं द्रोणपथं जल स्थलपथोपेतं पत्तनंजलपथयुक्त स्थलपथयुक्त वा मरित्यन्ये चात्रमस्तापसविनिवासनिगमोवणिकजननिवासीजनपदोदेश इतिहन्दोतस्तांद्य धनसम्द्धान् नन्ति तथास्थिरहृदया तत्रार्थनिश्चलचित्ताग्छिन्नलज्जाश्च येतथा चंदग्रहगोग्रहाच ग्टनन्तीकुर्व ME न्तीत्यर्थः तथादारणमतयः नि:रुपानिजम्नन्ति छिन्दन्ति गेहसंधिमितितं निक्षिप्तानि खस्थानन्यस्तानि हरन्तिधनधान्यद्रव्यजा गरनगरखेडकावड़मंडव दोणमुहपट्टणा समणिगमजणवयतेयधणसमिद्धे हणंतिधिरहियय छिन्न लज्जावंदिग्गहगोगहयगण्हंति दारुणमती निक्तिवाणियं हर्णति छिदिति गेहसंधि निक्वित्ता ग्राम घागर नगर धूलिनोगढ कुन्मितयास घढीगाउलगेवासनधी जलवटथलवटमार्ग समस्तवस्तुलाभे तापसनाठाम वणिक्या पारी मगधादिवादेश धनसहितहणे निचलचित्त लाजनथी बंदीग्रहे गायनेग्रहे एतलाने भालेग्रहे रुपारहितमति निदेयता 器點茶器諧諧器諜諜諜說諾諾諾諾器器 भाषा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy