SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ । त्येवं दशनैरधरोठौ यैस्तेतथा तत: कर्मधारयस्ततस्तपा भटाना सत्महरणे सुष्टुप्रहारकरणे उद्यताः प्रयत्नप्रत्ता:करायनसतथा 10 * तत्तथा अमर्पवशेनकोपवशेन तीवमत्यर्थ रक्तेलोहिते निर्दारिते विस्फारिते अक्षिणी लोचने यनसतथा वैरप्रधानादृष्टिवैरदृष्टिः । * तयावैरदृश्यावैरबुद्ध्या वेरभावेन येद्धाश्चेष्टिताच तैस्त्रिवलीकुटिलावलित्रया वका भ्रुकुटिनयनललाटविकारविशेषकृता ललाटेयत्र और * सतथातवतथा वधपरिणताना मारणाध्यवसायवता नरसहसाणा विक्रमेण पुरुषाकारविशेषेण विजृम्भितं विस्फ रितंबलंशरीर * सप्पहार करणुज्जयकरे अमरिसवसत्तिवरत्त निदारितत्थे वेरदिवि कुधचेडिय तिबली कुडिल भिगुडि कयनिडाले वधपरिणय नरसहस्सविक्वम्म वियंभियवले बग्गंततुरंगारह पहाविय समर 器諾諾諾諾諾諾带諾器带器諾諾器带影 वौहामणावदनबीहामणोदाते करीयधरहेठलोहोठ गाढोडस्योछे रूडाघावकरवानो उद्यमसावधानएहवाहस्तछे क्रोधतेहनेवसि करीतीव्रगाढाराता ताद्याएहवासभटनालोचनदेपनीदृष्टिजोवोरीसाणानीचेष्टा तेणेककरीत्रिवलीवलीवाको भृकुटिकौधौललाटने विषेमारवानाअध्यवसायसहितमनुष्यना सहखपुरुषाकारफोरवे जैहनेजेतलोसमर्थपणोछतेतलोदेखाडे वेगवंततरंगमयसवारने
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy