SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ प्र.टी० व्याकुलत्वंक्षोभंकरोतीत्येवं शीलोय:सतथातत्र तथाविललितानि शिथिलतया चंचलानि यान्युक्तटवराण्य न्चतप्रवराणि मुकुटानि 'मस्तकाभरणविशेपाणि किरीटानि च तान्येवशिखरत्रयोपेतानि कुण्डलानिच कर्णाभरणानि उडदामानिचनक्षत्रमालाभिधाना भरणविशेपास्तेषामाटोप: स्फारता सा विद्यते यत्रसविललितोत्कटवरमुकुटकिरीटकुण्डलोडदामाटोपितइतितथाप्रकटायापताका छताच अर्कीकताये गजगरुडादिध्वजाः यजयन्ताश्चविजयसचिकाः पताकाएव चामराणि चलन्तिछत्राणिच तेषा सम्बन्धियद 當都附带都带都带带带带論點歌器治浩器端 कारबहुलेकायरनर नयणहियय वाउलकर विलुलिय उक्कडवरमउडतिरिड कांडलो दुद्दारामा डोविय पागडपडाग कुसियधय वेजयंति चामरचलंत छत्तंधकारगंमोरे हयहेसिय हत्थिगुलगु भागा अाखिहड्याने व्याकुलपणानोकरणहारसिथलपणे करीचंचल उची शिवाप्रधानमुगट एहपणिसुगटनीजाति कर्णाभरण नक्ष वमालाएहवै नामेयाभरणविशेषतहनो आटोपपताकापडाई ऊचीकोधीध्वजा ध्वजाजाणिवी चामरझवेंकरी अंधकारथयोछे चलतादादीप्यमान गंभीरघोडानो हेहेकार हाथीयाना गुलगुलाटशब्दकरता रथनोघणघणशब्दपायकनोहरहरशब्दहाथस्योमाल
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy