SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ म. टी० १५८ सूत्र भाषा THEREFORE TEAF BF BF BF चप्रतीतानि लांगलानिच हलानिमूलानिच लउडायमतीताः भिंडिमालानिचशस्त्रविशेषा शवलायभल्लाः पटिसाद्यास्त्रविशेषाच टाश्च चर्मनद्धपाषाणाः घनाथ मुद्गरविशेषाः मोष्टिकाचमुष्टिप्रमाणपापाणाः सुगराश्चप्रतीताः वरपरिघाश्च प्रबलागलायनप्रसाराच गोफणादिपापाण्णाट्रुणाश्चदृकराः तोणाच शरधयः कुवेण्यश्च रूढिगम्यापीठानिच यासनानीतिद्वंद्वः एभिप्रतीताः प्रतीतैः प्रहरण विशेषेः कलितोयुक्तोयः सतथातत्रइलीभिः करबालविशेषैः महरयैश्च मिलिनभिलंतित्ति चिकचिकायमानैः खिप्प'तत्तिचिष्यमाणैः विद्यतः क्षणप्रभायाः उच्च लाया गिर्भलाया विरचिताविहितासमासहथीमभा दीप्तिर्यत्रतत्तथात देवंविधंनभस्तलं यत्त्रसतथातत्रसंग्रामे पहरंत कुंततोमर चंक्कगयापरसु मुसललंगल सूललउड भिंडिमाल सव्वलपट्टिस चोदुषणमो द्विय मोगरवरफलिह जंतपसत्थरहण तो कुवेरणा पौढा कलिएट्ली महरण मिलिमिलिंत कुहाडो मूंसल चलत्रिशूलदडलोहमय हथीयारविशेष मोटाभाला पट्टोशस्त्रविशेष चर्मस्युं वोच्यो पाखाय मुहर मुष्टीप्रमाण पाठाण मोगर प्रधान अर्गलाभोगल गोफणिना गोला टाकर भाथडी मगधदेसनोस्त्रविशेष घासन एतलेकरीसहित कर FAKE REFERRARE
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy