SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ प्र०टी० १५५ सूत्र ○ भाषा तानितथा तै:कैःअनीकैः सैन्ये ययवापद्मादिव्र्व्यूहा चादिर्येपा गोमूत्रिकाव्यूहादीना तेतथातैरुपलक्षितैः केरनीकै उच्छरंतत्ति आह खन्तः याच्छादयन्तः परानीका नितिगम्यं अभिभयजित्वा तान्येवहरन्ति परधनानीति व्यक्तं चपरे सैन्यकेभ्योपेभ्योऽन्ये स्वयं योद्धारौ राजान रणशौर्षेसंग्राम शिरसि प्रकृष्ट रणे लधोलचोयैस्तेतथा संगामंतिद्दितीयासप्तम्यर्थेति सत्वासंग्रामेरणे अतिपतन्ति स्वयमेव प्रविशन्ति नसैन्यमेव योधयंति किंभूतासन्नद्धा सन्नहन्यादिना कृतसन्नाचा वद्धपरिकरकवचोयैस्त तथा उत्पाटितोगाटबद्ध श्चिह्नपटोनेत्रादिचीवरात्म कोमस्तकेयैस्त तथा ग्टहीतान्यायुधानि शस्त्राणिम हरणाययैस्तेतथा अथवा अथवा चायुधप्रहरणानाचेप्या चक्कसागर गरुलबुहातिएहिं अणिएहिं उछरता अभिभूयहरंति परधणाद्' अवरेरणसौसलद्द लक्खा संगामंमितिवयंति सण्डवद्धपरियर उप्पौलिय विंधपट्टगहिया उपहरणामाटिवरच करो परकटकने आछादता जीपीते हनाधनहरे परधनलेवा अनेरास्वयमेव भूझकरे राजानसंग्राममस्तकि लाघोलक्षणजेणे संग्राम नेविषे स्वयमेव पैसे मन्नाह बाध्योकवचयलेणे गाढोभीयो माथेचीर वाध्यो लोधास्वीयारविशेषखङ्गतथाकवच प्रथा नवज्यमयपापर
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy