SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ 器謊器器器器器器器將器漿浴器器 तस्यबद्धमतं यत्तत्तथा वाचनान्तरेत्विदमेवं पद्यते छिद्रविषमपापकंचं नित्यछिद्रविषमयो सम्बन्धीदं पापमित्यर्थः अन्यदाहितन्यायं 4 प्राय:कर्त्त मशक्यमितिभावः अनितपरिणाममक्लिष्टं तस्करजनबहुमतं चेति अकरुणनिर्दयं राजपुरुषरक्षितं तैर्निवारितमित्यर्थः । ईणीयं प्रतीतंप्रियजनमित्रजनाना भेदंवियोजनं प्रीतविप्रियंकरोति यत्तत्तथा रागहषवडलंप्रतीतं पुनश्चपुनरपि त्ति उत्प्रेण प्राचुर्येणसमरो जनमरकयुक्तोयः संग्रामो रणः सउत्पूरः समरसंग्रामः सचडमरं विदरः कलिकलइश्चराटीकलहो न हणिज्नं पियजणमित्तजण भेदविप्नौतिकारकंरागदोसबहुलंपुणोयउप्प रसमरसंगामडमरकलि कलहवेहकरणं दग्गतिविणिवायवडणं भवपुनभवकरं चिरपरिचियं अणुगयं दुरंतंतयंअधम्म रहितराजापुरुषेराख्यो सर्वदासाधुजनने निंदनीकछे वालहाजन मित्रजनभाईप्रमुखतेहने विरोधनोकारणविपरीतअसमाधितेच नोकारण रागद्देष जिहांधणो वलौघणाएचवा जिहाजनलोकना मरणतेणेकरीसहितसंग्रामयुद्ध विरोधनगररोधादिराटि तरित कलह पश्चात्तापएतलानोकरणहार दुर्गति यडिवानोवधारणहार वलीजन्ममरणनोकरणचार चिरकालनोसेव्योछे बिछेदनयी -
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy