SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ EN अतिकर्कगस्पर्शाविरताः रतिकचिदण्यप्राप्ताः ध्यामा अनुव्वलच्छाया: सुपिराअसारकायाइतिपदचतुष्कस्य कर्मधारयः निश्छायाः . विगोमा: लल्ला अव्यक्ताविफलाफलासाधनीवान्येषा तथा असक्कयमसक्कयत्ति न विद्यते संस्कृतं संस्कारोयेषातेसंस्कृता अविद्यमान संस्काराततः कर्मधारयो मकारय लाक्षणिक: अत्यन्तंवाअसंस्कृतासंस्कृताः अतएवागन्धाः अचेतनाविशिष्टचैतन्याभावात् दुभंगा अनिष्टाअकान्तायकमनीया काकस्य वखरोयेषा तेकाकखराः हीनोङ्गखोभिन्नग्रस्फुटितो घोषोयेपातेतथाविहिंस्यन्तइतिविहिंसा जडायमूर्खा:वधिरान्धकाये तथापाठान्तरेण जडवधिरस्तकाच मन्मना अव्यक्तवाचः अकान्तानि अकमनीयानि विकृतानिच विरत्तझामझुसिरानिच्छायालल्लविफलवाया असंकतमसक्कया अगंधाअचेयणाटुभगाअर्कता काकस्सराहोण भिन्नघोसाविहिंसाजड़वहिरमूयायमम्मणा अकंतविकंतकरणाणीया णौयजणणि 器樂器器端端端器梁端端端 विशिष्टज्ञानतयाचेतनारहितविकलदोभागीया कोवाछेनहीकाकसरिखोखरजेहनोनान्होखरजिमकोइसाभलेनहीसङमारिर करे . मूवपणोवहिरो गुगोव्यक्तवचन अणगतावचन तथा विकारसहित इन्द्रियजेचना नीचीजातिनीचजनना सेवणहार लोकमा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy