SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ प्र.टी. 發證機器雜談談能养养能器器機器器器雞腿式 अथवा व्यालयानामत्र मारुतत्वेन वालवीति प्रतिपादितंवाचनान्तरे वालियाणंति दृश्यते तत्रव्यालेश्चरन्तीति वैयालिकानामिति तथागोधा सेहाच शल्यकारटकाश्च साधयति लब्धकानांगोधादयोभजपरिसर्पविशेषाः शरटकाः कृकलाथा:गजकुलवानरकुलानि चसाधयन्ति पाशिकाना कुटंबं यूथमित्यर्थः पाशेनयन्धनविशेषेण चरन्तीति पाशिकास्तेषा तथा शुकाःकौरा: वहिणोमयूरा:मदन शाला: शारिकाः कोकिला परभृता इंसाप्रतीतास्तेषां यानिकुलानि रन्दानितानि तथा सारसाश्च साधयन्ति पोपकाणा पक्षिपोष काणामित्यर्थः तथावधस्ताडनं बन्धः संयमनं यातनंच कदर्थनमिति समाहारइन्दः तच्चसाधयन्ति गौल्मिकाना गुप्तिपालानां तथा रकुलेयसाहितिपासियाणंसुकवरहिणमयणसाल कोइलहंसकुले सारसेय साहितिपोसगाणंबध बंधजायणंचसाहिति गोमियाणंधणधन्नगवेलएय साहितितक्कराणं गामेनगरपट्टणेयसाहितिचा पालितेगारडीनेकहेगोहजंतूविशेष सेहलोजीवविशेष सल्लकजीवविशेष सरडकाकिडोजानवरविशेष कसैसाइएतले ते तेहना विनाशकनेलब्धक हाथीनाकुलटोलापरिवार वानरनांकुलगणपरिवारजेहनोविशेषछे कहेसाहजिकेतिके जेपासमांडीजीवनेवांधे EGI भाषा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy