SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ प्रटी० चाचेतनावस्थायामकारकत्वात्पुरुषस्यैव कारकत्वेन कुदर्शनत्वमस्य तथानित्यचासौयदाच नेनंछिदतिशस्त्राणि नैनंदक्षतिपावकः नचैनं को दयन्यापो नोपयतिमारुत: अच्छिद्योयमभिद्योयममूर्तीयं सनातनइति असञ्चैतदेकान्त नित्यत्वेहि सुखदुःखबन्धमोक्षा दाभावप्रसङ्गात् तयानि क्रियसर्वव्यापित्वेनावकाथाभावागगनागमनादिक्रियावर्जितससच्चैतदेहमानोपलभ्यमानतद्गुणत्वेनतविय तत्वात् तथानिर्गुगाच सत्वरजस्तमोलक्षणगुणत्रयव्यतिरिक्तत्वात् प्रकृतेरेया ते गुगणाइति यदाइ अक निर्गुणोभोक्तामात्माकपि # लदर्शनइति असिइंचास्यसर्वथा निर्गुणत्वचैतन्य पुरुपस्य स्वरूपमित्यभ्युपगमात् तथाअणुवलेपत्ति जानुलेपकः कर्मरन्धनरहितः यसव्यहासव्व हिवाणिच्चोयणिक्कियो निग्गुणोय अणोवलेवोत्तियवियएवमाहंसुगसम्भावजिपि रणहेवतिकेजीनएतावतासगलारोकारण सर्वथासर्वप्रकारकरिइंद्रितीजछेसगलाप्रकारेकरीने सदासर्वदाकाललगिणिञ्चोकचिये a नित्यशासतोछ जिकोतिको फियाकरीनेरहित जिकेतिक नित्यसत्यरजसासोचीज रूपगुणरहित कर्मपंधतिणेकरीनेछे रहित HE त्यादिकपात्मानोखरूपर एगीप्रकारकरीने अद्वैतवादीयोले अश्तोअरथएतले अप्रगटछे इगोमनुष्यनेलोकनेविपे जीकोकाईकळे 未提諾素养盖益諾誰說燕諾諾統 भाषा
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy