SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ प्र०टी० १०४ MEMANANE संस्थानविशेषयुक्तत्वाहृटादिवदिति कुदर्शनताचास्य वल्मीकबुद्बुदादिभिर्चेतो नैकान्तिकत्वात् कुलालादित्यस्य बुद्धिमत्कारणस्य साधनेनचेष्टविघातकारियादिति तथाएवं यथेश्वरकृतं तथाविष्णु मयं विश्वात्मकं सत्समेयचजगदिति केचिददन्तीति प्रकृतंभ ंति चएतन्मतावलंत्रिनो जलेविष्णु, स्यले विष्णु विष्णु पर्वतमस्तके ज्वालमालाकुले विष्णु सर्वविष्णु मयंजगत् तथा पचंचष्टथिवीपार्थवाख ग्निजलमध्यहं वनस्पतिगतश्चाहं सर्वभूतगतोप्यहं सोकिलज तयसमुत्येगुदए गन्नवं मिलोगंमि वीतीपरंपरेण घोलंतोउदयमज्म मि सकिलमार्कण्डऋपिमिच्छर मोतसथावरपासुरनर तिरिक्खजोगीयं एगन्नवं जगमिम भूयविवज्जियं गहरं एवं विजगं मीपिच्छ नग्गोहपायवंसहमामंदरगिरिंचतुंगंमहासमुह व विच्छिन्नंसंधमितग्ममयणं श्रच्छदूतरवाल उमणभिरामोविष्णु रित्यर्थः संचिट्टोसह डउभिउकोमलकु ंचियसुकेसो हत्योपसारियोमे महरिसिंगो एहिवच्छभ णिश्रयखंधे ममं विलासमामरिहिसि उदयवुढीएतेणयघेत्तुं हत्य मिलिओसोरिसीतश्रतस्वपिच्छदू उदरं मिजयस सेलवणकाराणं सव्यं ति पुनः सृष्टिकालेविष्णु नास्सृष्टंफुदर्शनताचास्य प्रतीतेवा धेत्वात् तथाएवंवक्ष्यमाणन्यायेन एवे केचन श्रात्माद्वैतवाद्यादयोवदंति मृपायलीकं यदुतएक आत्मातदुक्तं एकएवहि भूतात्मा भूते२ व्यव स्थितः एकधावडवाचैव दृथ्यते जलचंद्रवत् तथापुरुष एवेदग्निं सर्वयद्भूत यच भाव्यमित्यादिकुर्यनता चास्य सकललोक विलोक्यमानभे KKHARE
SR No.007377
Book TitleAgam 10 Ang 10 Prashna Vyakaran Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages527
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_prashnavyakaran
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy