SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ . जा.टी. ४७ छत्र भाषा न्यासेधोगमनमित्यर्थः तेनसालिसएत्ति सदृशक मतिनम्रत्वाद्यत्तत्तथातत्र दृश्यतेच हंसवल्याष्वयं न्यायदूतितथाउयचियत्ति परिक मितंयत्क्षौमं दुकूलंकार्पासिक मतसीमयं वावस्त्र ं तस्ययुगलापेचयायः पट्टः एकः शाटकः सप्रतिच्छदनमाच्छादन यस्य तत्तथातत्र तथामास्तरकोमलकोनवतः कुशक्तकोलिंयः सिंहकेसरश्चैते श्रास्तरणविशेषास्तैः प्रत्यवस्तृतमाच्छादितं यत्तत्तथा तत्रइहचास्तरको लोकप्रतीतएव मलककुशक्तकौतुरूदिगम्यौ नवतस्तु ऊर्णाविशेषमयोजीर्णमिति लोकेयदुच्यते लिंबोवालोरभ्भ्रस्योर्णां युक्ताकृतिःसिंह केसरोजटिलकग्वलः तथासुटुविरचितं शुचिवारचितं रजस्त्राणं श्राच्छादनविशेषोपर भोगावस्थाया यस्मिंस्तत्तथा तवरक्ताशुकसं वृतेमशकग्टहाभिधानवस्वाटते सुरम्येतथा अजिनकंचर्ममयोवस्त्र विशेषः सचखभावादतिकोमलो भवति तथारूतं कर्ष्यासपक्ष्मवरो यत्ताणेरत्तंसुयसंधुएसुरम्म आईणगस्यत्र रणवणीयतुल्लफासे पुव्वरत्तावरत्तकालसमयंसि सुत्तजा छेरजस्नाणआछादनविशेष रातेवस्त्र वीटीशिज्यामसकग्टहएहवेनामे वस्त्रविशेषतिणेकरी आहतसुरम्य संहालीकेहवीराज्यारम्य कस्टगचर्मकपासव रवनस्पतीविशेष पूर्वरात्रियनेपर रात्रि ते मध्यरात्रिकालसमयनेविषे घणु घतीन होषणुंजागतीनही वार२लो FREEKEN RE
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy