SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ 9 भ्यातिथयात्तत्कल्प तथा मणिकिरणप्रणासितांधकारे किंपङनावर्णकेन वर्णकसय॑स्वमिदं त्यागुगौच सुरवरविमानंविडंपयति जयति यहरग्टकंततयातन यथातम्सिाहगकेशयनीये सहालिनया शरीरप्रमागोपधानेन यत्तमालिगनवत्तिकं तवउभन्यो विव्योयगोत्ति उभयत: उभौशिरोन्तपादान्तावामित्य यिव्योयगात्ति उपधानयत्र तथातग्मिन् दुहउत्तिउभयत: उन्नतेमध्ये नतंचतमि म्नत्यागम्भीरंच मउत्त्यान्नतगम्भीरं तत्र अययामध्ये नचमध्यभागेनत गम्भीरेयनते गङ्गापुलिनवालुकायाः अवदालोयदलनं पादादि लिंगणवट्टिए उभोविबोयणे दुहोवणएमज्झणयगंभोरे गंगापुलिणवालुयउद्दालसालिसएउ यचियखोमदुगुलपट्टपडिच्छयणा अथरयमलयणवतयकुमुत्यलिंबसौहकसरपब्वत्थिए सुविरइयर । 3 गिज्यायिङपासेसिरागोउसीसामुपवाछे विळपासेउची मध्यगंभीरनमतीछे गंगानदीनीयेलूममानपगम पये उडोजाइ तेस मानसंहालीशज्या एक्ष्यीतला नीपजाव्योमोमयुगलजिमा कपासमेदुलरत्न कंपलयस्त तेणेढाक्यारे एकसाटककपडोयाशधोरणे कमलफूलनीसनेराफूलनीवासनालियक• उरभनायालसिंदकेसरप्राभरणयियेषतेणेकरी उपराउपरभारणद्याछ शुचिपचितरप्यो
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy