SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ रिकरोयैस्तेतया तेषाकौटुंबिकावरतरुणानासहसमिति तएगांतेकोडुवियवरतरुणपुरिसा सहावियत्तिशब्दिता: समाणत्तिसंतःअट्ठ णुप्पियासरिसयाणं सरित्तयाणसरिवयाणं एगाभरणगहियणिज्जोहाणं कोई वियवरतरुणाणं सहसंसहावेहजावसद्दावे ति तएणंतकोडुविय वरतरुणपुरिसासेणियस्स रणोकोडुबियपुरिसेहिं सहावित्तासमाणाहतुहागहाया जावएगासरणगहियणिज्जोया जेणामेवसेणिएरायातणामेवल E खोजेते एवोगारभारोतेप्रतेनचीनसे वलीतिवारपछीनेमेघनामाकुसरनो पितायेणिकराजा कोट रिकादेशकारीयासेव कामतेतेडावेडावीने एवोकचतोडग्रो क्षिप्रउतावलोएपनिचे हेदेवानुप्रिय सरियाडसरिसीत्वचाडवे सरिखीवयडवे वली तेकेवाएकसरिसो पाभरगालक्षाग्रजीतपचिच्योर निर्याग्यपरिवारजेणे एउवाकोट विकन्यादेशकारीया पुरुषवरप्रधानतरुणायौ वनवंतएण्या सहसपुरुषमतेतेडावो यायतराजारीग्राजातेडावे तिवारपछीतगोटविका पुरुपवरप्रधानयौवनवंतपुरुषते वेणिक राजाना कौटंनिकपुरूपे तेद्या रता वर्षसंतोपपास्याम्नानगंघोलकीधा यावत्एकजातीयसरिग्यायामरण पहिखाछे निर्याणक०प 浙器器带器端器带器器带說對誰 नाarilsina
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy