SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ 直䱗噐張裘裘漴讜噐䒑 तोयःफेनपुंजस्तस्यच सन्निकाशेसदृशेयेतेतथा चामरेचंद्रप्रभवज्जवै सूर्य विमलदंडं इहचन्द्रप्रभश्चन्द्रकान्तोमणिः तालवृन्तं व्यजनविशे पःमत्तगजमहामुखस्य आकृत्याकारेण समानः सदृशोयः सतयातं भृंगारं एगेत्यादिएकएकादृश: याभरणलक्षणो ग्टहीतोनिर्योगःप डंतालियंटंगहायचिदृइ तरणंतस्थ मेहस्मकुमारस्य एगावर तरुणीजावसूवासीयंटुरूहइ मेहरमकु मारस्त पुव्वदक्खिणेणं सेयंश्ययमयं विमलसलिलपुर्ण मत्तगयम हामुहाकित्ति समाणंभिंगारंग हाय चिट्ठइ तरणंतस्त्रमेह स्म कुमारस्मपिया कोडु' वियपुरि सेसहावे श् एवंवयासी खिप्पामेव भोदेवा नेआगलिपूर्वदिशिनेसाहमी चंदप्प भकहताचंद्रकातनामा मणिवदूरवज्ञवेरुलियवैडूर्यनामारत्न तेणेकरीजयोछे एहवोविमलनिर्म लदंडळे जेवीजणानोएहवोग्रहीजे लेने वैसे तिवारपछीवली ते मेघकुमारनेपासे एकवरप्रधानतरुणी यौवनवतीएवी यावत सुरूप रूडीरूपवतीस्त्रीपालखीप्रतेचढ चढीने मेघकुमारने पूर्वदिशि नेदचिणविचे खतधोलोरजतजयरूपामय एहवोतथावली विमल निर्मलएहवोसलिलपाणी तेणेकरी पूर्णभस्योछे एहवोतथावलीकेहवो मत्तगयमाताहाघीनामोटा सुखनेयाकारेकरीसमान २४ 鏧託礬雜雜雜雜
SR No.007376
Book TitleAgam 06 Ang 06 Gnatadharma Sutra Shwetambar
Original Sutra AuthorN/A
AuthorRai Dhanpatsinh Bahadur
PublisherRai Dhanpatsinh Bahadur
Publication Year1909
Total Pages1487
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, Conduct, & agam_gyatadharmkatha
File Size50 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy