SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ पंचदश परिच्छेद स्थितोऽह मित्ययं मन्त्रो ध्यायमानो विधानतः । ददाति चिन्तितां लक्ष्मों कल्पवृक्ष इवोजिताम् ॥३७॥ हसती कारस्तोमः सोऽहं मध्यस्थितो विगतमूर्द्धा । पार्श्वप्रणवचतुष्को ध्येयो द्विप्रांतकृतमायः ॥३८॥ सहस्रा द्वादश प्रोक्ता जपहोमविचक्षणः । ॐ जोगेत्यादिमन्त्रस्य तद्भागो दशम: पुनः ॥३६॥ ॐ जोग्ने मग्ने तच्चे भूदे भव्वे भविस्से अक्वे पश्वे जिणपारस्से स्वाहा। अयं मंत्रः, जाप्यं द्वादशसहस्र १२०००, होम: द्वादशशतं १२०० । चकस्योपरि जापेन जातीपुष्यैर्मनोरमैः । विद्या सूचयते सम्यक् स्वप्रे सर्वं शुभाशुभम् ॥४०॥ ॐ ह्रीं कारद्वयांतस्थो हंकारो रेफभूषितः । ध्यातव्योऽष्टदले पद्म कल्मषक्षपणक्षमः ॥४१॥ सप्ताक्षरं महामंत्र ॐ ह्रीं कारपदानतम् । विदिग्दलगतं तत्र स्वाहांतं विनिवेशयेत् ॥४२॥ xदिशि स्वाहांतमों ह्रीं हैं नमो ह्रीं ह पदोत्तमम् । तत्र स्वाहांतमों ह्रीं है कणिकायां विनिक्षिपेत् ॥४३॥ तत्पद्मं त्रिगुणीभूत मायावीजेन वेष्टयेत् । विचितयेच्छुचीभूतः स्वेष्टकृत्यप्रसिद्धये ॥४४॥ पद्मस्योपरि यत्नेन देयोपादेयलब्धये । मंत्रेणानेन कर्तव्यो जपः पूर्वविधानतः ॥४५॥ . दूसरी संस्कृत प्रति में यह श्लोक इस प्रकार हैदिशि स्वाहांतमों ह्रीं ह्रीं नमों ह्रीं है पदोत्तमम् । तत्र स्वाहा ह्रीं हैं. कर्णिकायां विनिक्षिपेत् ॥
SR No.007278
Book TitleAmitgati Shravakachar
Original Sutra AuthorN/A
AuthorAmitgati Aacharya, Bhagchand Pandit, Shreyanssagar
PublisherBharatvarshiya Anekant Vidwat Parishad
Publication Year
Total Pages404
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy