SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ अष्टम परिच्छेद [ १६६ ___ अर्थ-दूर करै हैं मल जाके ऐसी यत्नसें करि भई जो वन्दना सो वांछित महाफलकौं देय है, जैसे दूर करै है तृण कण्टकादि मल जाके ऐसी यत्न करि करी भई खेती महाफल देय तेसैं, ऐसा जानना ॥७॥ आगें कायोत्सर्गके बत्तीस दोष कहैं हैंस्तब्धाकृतैकपादस्य, स्थानमश्चपतेरिव । चलनं वातधताया, लताया इव सर्वतः ॥१८॥ श्रयणं स्तंभकुट्यादेः, पहकाद्य परिस्थितिः । उपरि मालमालंव्य, शिरसावस्थितिः कृता ॥८॥ निगडेनेव बद्धस्य, विकटांघ्रिखस्थिति । कराभ्यां जघनाच्छादः, किरातयुवतेरिव ॥१०॥ शिरसो नमनं कृत्वा, विधायोन्नमनस्थितिः । उन्नमय्य स्थितिर्वक्षः, शिशोर्धाव्या इव स्तनम् ॥१॥ काकस्येव चलाक्षस्य, सर्वतः पार्श्ववीक्षणम् । उधिः कम्पनं मुर्धनः, खलीनात हरेरिव ॥२॥ स्कंधारूढ़गजस्येव, कृतग्रीवानतोन्नती। सकपित्थकरस्येव, मुष्टिबन्धनकारिणः ॥३॥ कुर्वतः शिरसः कम्पं, मूकसंज्ञाविधायिनः । अंगुलीगणनादीनि, भ्र नृत्यादिककल्पनम् । ६४॥ मदिराकुलितस्येव घूर्णनं दिगवेक्षणम् । ग्रीवोद्ध नयनं भूरि, ग्रीवाधोनयनादिकम् ॥४॥ निष्ठीवनं बहुस्पर्शः, प्रपंचबहुला स्थितिः । सूत्रोदितविधेर्नू नं, वयोपेक्षा विवर्जनम् ॥६६॥
SR No.007278
Book TitleAmitgati Shravakachar
Original Sutra AuthorN/A
AuthorAmitgati Aacharya, Bhagchand Pandit, Shreyanssagar
PublisherBharatvarshiya Anekant Vidwat Parishad
Publication Year
Total Pages404
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy