SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ लोक सामान्याधिकारः। सीमंतनिरयरौरवभ्रांतोद्धांतेंद्रकाः च संभ्रांतः । ततोपि असंभ्रांतः विभ्रांतः नवमः त्रस्तः ॥ १५४ ॥ सीमंत । सीमंतनिरयरौरवभ्रांतोद्भांतेंद्रकाः च संभ्रांतः ततोप्यसंभ्रांतः विभ्रांतः नवमः त्रस्तः ॥ १५४ ॥ तसिदो वक्रतक्खो होदि अवकंतणाम विकंतो। . पढमे तदगो थणगो वणगोमणगो खडाखडिगा॥१५५॥ त्रसितो वक्रांताख्यः भवति अवक्रांतनाम विक्रांतः । प्रथमायां ततकः स्तनकः वनकः मनकः खडा खडिका ॥ १५५॥ तसिदो । असितो वक्रांताख्यो भवति अवक्रांतनाम विक्रांतः प्रथमपृथिव्यां १३ ततकस्तनकः वनकः मनकः खडा खडिका ॥ १५९ ॥ जिब्मा जिब्मिनसण्णासोलोलिगलोलवत्थथणलोलो। चिदिए तत्तो तविदो तवणो तावणणिदाहा य॥१६॥ जिह्वा निह्निकसंज्ञा ततो लोलिकलोलवत्सस्तनलोलाः । द्वितीयायां तप्तः तपितः तपनः तापननिदाघौ च ॥ १५६ ॥ जिब्भा । जिह्वा जिबिकसंज्ञा ततो लोलिकलोलवत्सस्तनलोलाः द्वितीयायां ११ तप्तस्तपितस्तपनस्तापननिदाघौ च ॥ १५६ ॥ उज्जलिदो पज्जलिदो संजलिदो संपजलिदणामा य । तदिए आरा मारा तास चच्चा य तमगी य ॥ १५७ ॥ उज्वलितः प्रज्वलितः संज्वलितः संप्रज्वलितनामा च । . तृतीयायां आरा मारा तारा चर्चा च तमकी च ॥ १५७ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy