SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ लोकसामान्याधिकारः। . ६५ morwmmmmmmmmmmmmmmwww.rimmoremmmmmmm एतावत्वंडानां ९.००००० एतावत्सु ७४७५०० व्यवहारदंडेषु एकखंडस्य कियंतो दंडा इति संपात्य एतावता ११२५०० अपवर्तने हैं जघन्यावगाहः एवमुत्कृष्टावगाहो ज्ञातव्यः। उभयत्र चतुर्धापवर्तनविधिश्च ज्ञातव्यः ॥१४२॥ अथ त्रसनालीस्वरूपमाहालोयबहुमज्झदेसे रुक्खे सारव्व रज्जुपदरजुदा। चोद्दसरज्जुत्तुंगा तसणाली होदि गुणणामा ॥ १४३॥ लोकबहुमध्यदेशे वृक्षे सार इव रज्जुप्रतस्युता - चतुर्दशरज्जत्तुंगा त्रप्सनाभवति गुणमामा ॥ १४३ ॥ लोय । लोकबहुमध्यदेशे वृक्षे सार इव रज्जुप्रतस्युता चतुर्दशरज्जूत्तुगा सनाली भवतिः गुणनामा । भुजकोटीत्यादिनाः तत्फळमानेतव्यं ॥ १४३॥ अथ त्रसनाल्यधस्थभूभेदादिमाह;-- मुरवदले सत्तमही उवरीदो रयणसकरावालू । पंका धूमतमोमहतमप्पहा रज्जुअंतरिया ॥ १४४ ॥ मुरजदले सप्तमह्यः उपरितो रत्नशर्करा बालुः । पंका धूमतमोमहातमप्रभा रज्ज्वंतरिता ॥ १४४ ॥ मुख । मुरजदले सप्तमह्यः उपरित आरभ्य रत्नशर्करा वालुका पंकधूमतमोमहातम:प्रभाः सर्वा रज्ज्वंतरिताः। अत्र प्रभाशब्दः प्रत्येकमभिसंबध्यः ॥ १४४॥ अथ तासां संज्ञांतराण्याह;घाम्मा वंसा मेघा अंजणरिद्वा य होति अणिउज्झा। छट्ठी मघवी पुढवी सत्तमिया माधवी णामा ॥ १४॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy