SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ त्रिलोकसारे ___ सत्तासी । सप्ताशीतिचतुःशतसहस्रव्यशीतिलौकोनविंशतिचतुर्विंशतिसहितकोटिसहस्रगुणितजगत्प्रतरं फलं भवति ॥ १३९ ॥ अस्य भागहारमाह;सट्ठीसत्तसएहि णवयसहस्सेगलक्खभजियं तु । सव्वं वादारुद्धं गणियं भणियं समासेण ॥ १४०॥ . पष्टिसप्तशतैः नवकसहस्रकलक्षभक्तं तु । सर्व वातारुद्धं गणितं भणितं समासेण ॥ १४० ।। सही । छायामात्रमेवार्थः ॥ १४० ॥ अथ सिद्धानां जघन्यात्कृष्टेनावगाहक्षेत्रमाह;णवपण्णारसलक्खा सयाण खंडाणमेयखंडम्हि। सिद्धाणं तणुवादे जहण्णमुक्कस्सयं ठाणं ॥ १४१ ॥ नवपंचदशलक्षं शतानां खंडानामेकखंडे । सिद्धानां तनुवाते जघन्यमुत्कृष्टं स्थानम् ॥ १४१॥ णव । नवलक्षपंचदशशतयोजन ९०००००।१५०० खंडानां मध्ये एकस्मिन् खंडे सिद्धानां तनुवाते जघन्यमुत्कृष्टं च स्थानम् ॥ १४१॥ अथ तदवगाहं व्यवहारं कुर्वन्नाह;-- पणसयगुणतणुवादं इच्छियउग्गाहणेण पविभत्तं । हारो तणुवादस्स य सिद्धाणोगाहणाणयणे ॥ १४२॥ पंचशतगुणतणुवातः इच्छितावगाहनेन प्रविभक्तः । हारस्तनुवातस्य च सिद्धानामवगाहनानयने ।। १४२ ॥ पण । पंचशत ५०० गुणित ७८७५०० तनुवातः १५७५ ईप्सितावगाहनेन प्रविभक्तः ४ हारस्तनुवातस्य च सिद्धानामवगाहनानयने ।
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy