________________
६२
त्रिलोकसारेयोजनचतुर्दशसप्तमतस्तिर्यकपर्यंतं खलु दक्षिणोत्तरतः मुखभूमीत्येकवारम'पवानेतव्यम् ॥ १३४ ॥
अथ तत्सिद्धफलमुच्चारयति;तत्थाणिलखेत्तफलं उभये पासम्हि होइ जगपदरं । छस्सयजोयणगुणिदं पविभत्तं सत्तवग्गेण ॥१३५॥ तत्रानिलक्षेत्रफलं उभयस्मिन् पार्वे भवति जगत्प्रतरः । पट्छतयोजनगुणितः प्रविभक्तः सप्तवर्गेण ॥ १३५ ॥ तत्था । छायामात्रमेवार्थः ॥ १३५ ॥ अथोललोकपूर्वापरचतुःपार्श्ववायुफलमानयन्नाह;आउड्डरज्जुसेढी जोयणचोदस य वासभुजवेहो। बम्होत्ति पुन्वअवरे फलमेदं चदुगुणं सव्वं ॥ १३६ ॥
अर्धचतुर्थरज्जुश्रेणिः योजनचतुर्दश च व्यासभुजवेधः । ब्रह्मांतं पूर्वापरं फलमेतत् चतुर्गुणं सर्वम् ॥ १३६ ॥
आउड्ड । अर्धचतुर्थरज्जुश्रेणिर्योजनचतुर्दश च व्यासभुजवेधा ब्रह्मलोकपर्यंत पूर्वापरे फलमेतच्चतुर्गुणं सर्व भुजकोटीत्यानेतव्यम् ॥ १३६ ॥
अथोर्ध्वलोकदक्षिणोत्तरचतुःपार्श्ववायुफलमाह;पंचाहुहिगिरज्जू भूतुंगमुहं बिसत्तजोयणयं । वेहो तं चउगुणिदं खेत्तफलं दक्खिणुत्तरदो॥१३७॥ पंचार्धचतुर्थै करज्जवः भतुंगमुखं द्विसप्तयोजनकः ।
वेधः तच्चतुर्गुणितं क्षेत्र कलं दक्षिणोत्तरतः ॥ १३७ ॥ पंचा । पंचार्धचतुर्थंकरज्जवः भूतुंगमुखानि द्विसप्त १४ योजनो वेधः तञ्चतुर्गुणितं क्षेत्रफलं दक्षिणोत्तरतः मुखभूमीत्यानेतव्यम् ॥ १३७ ॥