________________
लोक सामान्याधिकारः। ..
अर्ध चतुर्थभागः सप्तद्वादश त्रिचत्वारिंशत्द्वादशांशाः । सप्तद्वादशांशा द्वयर्धे रज्जूदया मंदरे क्षेत्रे ॥ ११७ ॥
अद्धं । अर्द्ध १ चतुर्थांशः तयोर्मेलने है सप्तद्वादशांशा त्रिचत्वारिंशत्द्वादशांशाः १३ पुनरपि सप्तद्वादशांशा र अद्वितीयांशा ३ रज्जदया मंदरक्षेत्रे भवंति । मुख १ भूमीण ७विसेसे इति हानिमानीय ६ सप्त रज्जूदयस्य ७ षड्डानौ ६ त्रिचतुर्थ है रज्जूदयस्य किमिति संपात्य द्वाभ्यां तिर्यगप. वर्त्य ३ गुणिते समानछिन्नसप्तरज्ज्वां स्फेटिते त्रिचतुर्थक्षेत्रोपरितनायामःस्यात्। सप्तरज्जूदयस्य षड्डानौ सप्तद्वादश र रज्जूदयस्य किमिति संपात्यापवर्त्य गुणिते - पूर्वस्मिन्नायामे ६ स्फेटिते ६३ उपरितनायामः स्यात् । सप्तरज्जूदयस्य षड्डानौ त्रिचत्वारिंशद्वादश १३ रज्जूदयस्य किमिति संपात्यापवर्त्य गुणिते पूर्वस्मिन्नायामे ६२ स्फेटिते ३५ उपरितनायामः स्यात् । सप्तरज्जूदयस्य षड्डानौ सप्तद्वादश १२ रज्जूदयस्य किमिति तथा गुणिते पूर्वस्मिन्नायामे ३६ स्फेटिते ३२ उपरितनायामः स्यात् । सप्तरज्जूदयस्य षड्डानौ अर्धद्वितीय ३ रज्जूदयस्य किमिति गुणिते उ समानछेदेन १६ अधस्तात् ३२ स्फेटने कृते उपरितनायाम: स्यात् । चलिकानयनार्थ सप्तद्वादशोदयक्षेत्रद्वयमायतचतुरस्रं कृत्वा तत्तन्मुखं ६२ १३ तत्तद्भूमा ६६ ३६ स्फेटयित्वा - सप्तभिरपवर्त्य १३ खंडव्यस्य एतावति १ एकखंडस्य किमिति संपातितं १ एकैकखंडस्य भूमिः । तेष्वेकखंडभूमिमुपरितनं कृत्वा खंडत्रयभूमिमधस्तनभूमिं कृत्वा है सप्तद्वादशोदयां चूलिकां कुर्यात् । पश्चाविषमचतुर्भुजक्षेत्रफलं मुखभूमिजोगदलेत्यादिनानीय आयतचतुरस्रक्षेत्रफलं भुजकोटिबधादित्यादिनानीय षण्णां फलानां च त्रिवि द्विषट्चतुर्दशभिः समानछेदेन मेलनं कृत्वा ४ हृते च मंदरक्षेत्रफलं भवति २८ । रज्जुतयस्सेत्यादिनार्धयवोत्सेध है मानीय समानछिन्नसप्तरज्ज्वां स्फेटने ५ सप्तरज्जुभूमेर्मुखं स्यात् । तत्रैव ५ पुनरर्धयवोत्सेधस्फेटने है तदुत्तरस्य मुखं स्यात् । एवं पूर्वपूर्वमुखे पुनः पुनः अर्धयवो