SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ त्रिलोकसारे ४६ लल, १०००, ४१ = एतावत्समयस्य एकस्मिन् पल्ये एतावत्समयानां किमिति २५,४ लल. १०००, ४१ =, संपात्यापवर्तिते सागरोपमो - त्पत्तिर्भवति ॥ १०४ ॥ अथ द्विरूपवर्गधारायां सागरोपमस्यानुत्पन्नत्वात्तस्यार्धच्छेदं ज्ञापयन्नाह;गुणयारद्धच्छेदा गुणिज्जमाणस्स अद्धछेदजुदा । लद्धस्सद्धच्छेदा अहियस्स छेदणा णत्थि ॥ १०५ ॥ गुणकारार्धच्छेदा गुण्यमानस्यार्धच्छेदयुताः । लब्धस्यार्धच्छेदा अधिकस्य छेदना नास्ति ॥ १०५ ॥ गुण । गुणकारा दशकोटी कोट्यस्तासामर्धच्छेदाः संख्याताः, ते पुनर्गुण्यमानस्याद्धापल्यस्यार्धच्छेदयुताः लब्धस्य सागरोपमस्यार्धच्छेदा भवंति यतः अधिकस्य छेदना नास्ति । ततः सागरोपमस्य वर्गशलाका नास्ति ॥ १०५ ॥ अथ गुण्यगुणकारयोः छेदप्रदर्शने प्रसंगाद्भाज्यभाजकयोरपि छेदं प्रदर्शयति भज्जस्सद्धच्छेदा हारद्धच्छेदणाहिं परिहीणा । अद्धच्छेदसलागा लद्धस्स - हवंति सब्बत्थ ॥ १०६ ॥ भाज्यस्यार्धच्छेदा हारार्धच्छेदनाभिः परिहीनाः । अर्धच्छेदशलाका लब्धस्य भवंति सर्वत्र ॥ १०६ ॥ भज्ज | अंकसंदृष्टौ भाज्यस्य ६४ अर्धच्छेदाः ६ हारा (४) च्छेदनाभिः २ परिहीना ४ लब्धस्य १६ अर्धच्छेदशलाका भवंति सर्वत्र ॥ १०६ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy