SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः। टीकाकारवक्तव्यम् । + तं त्रिलोकसारमलंकरिष्णुमाधवचंद्रत्रैविद्यदेवो अपि आत्मीयमौद्धत्य परिहरति; गुरुणेमिचंदसम्मदकदिवयगाहा तहिं तहिं रइदा। माहवचंदतिविज्जेणिणमणुसरणिज्जमज्जेहिं ॥१॥ गुरुनेमिचंद्रसंमतकतिपयगाथाः तत्र तत्र रचिताः । माधवचंद्रत्रैविद्येनेदमनुसरणीयमार्यैः ॥ १ ॥ स्वकीयगुरुनेमिचंद्रसिद्धांतचक्रिणां संमताः अथवा ग्रंथकर्तृणां नेमिचंद्रसिद्धान्तदेवानामभिप्रायानुसारिणः कतिपयगाथाः माधवचंद्रवियेनापि तत्र तत्र रचिताः । इदमप्याराचार्यैनुसरणीयम् ॥ १॥ सांप्रतमलंकारकर्ताप्यंत्यमगलं कुर्वन्नभीष्टाशंसनं करोति; अरहंतसिद्ध आइरियुवज्झयासाहु पंचपरमेही। इय पंचषमोक्कारो भवे भवे मम सुहं दिंतु ॥२॥ अरहंतसिद्धाचार्योपाध्यायसाधवः पंचपरमेष्ठिनः । इति पंचनमस्कारः भवे भवे मम सुखं ददतु ॥२॥ इति टीकाकारवक्तव्यम् । इति श्री माधवचंद्रत्रैविद्यदेवविरचिता त्रिलोकसारव्याख्या : समाप्ता॥ AmmamamBILER त्रिलोकसारः समाप्तः । la mmmmmmmm
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy