SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः। ३९५ दशतालमानलक्षणभरिताः प्रेक्ष्यमाणा इव वदंत इव । पुरुजिनतुंगाः प्रतिमाः रत्नमया अष्टाधिकशताः ॥ ९८६ ॥ दस । दशतालमानलक्षणभरिताः प्रेक्षमाणा इव वदंत इव पुरुषजिन-.. तुंगाः ५०० रत्नमयाः अष्टाधिकशतप्रमिताः जिनप्रतिमास्तेषु गर्भगृहेष्वे-. कैकाः संति ॥ ९८६ ॥ ताः कथंभूताःचमरकरणागजक्खगबत्तीसंमिहुणगेहि पुह जुत्ता। सरिसीए पंतीए गब्भागहे सुहु सोहंति ॥ ९८७ ॥ चमरकरनागयक्षगद्वात्रिंशन्मिथुनैः पृथक् युक्ताः । सदृश्या पंक्त्या गर्भगृहे सुष्ठ शोभंते ॥ ९८७ ॥ चमर । चमरकरनागयक्षगतद्वाविंशन्मिथुनैः पृथक् पृथक् गर्भगृहे सवश्या पंक्त्या युक्ताः सुष्टु शोभंते ॥ ९८७ ॥ सिरिदेवी सुददेवी सव्वाण्हसणक्कुमारजक्खाणं । रूवाणि य जिणपासे मंगलमहविहमवि होदि ॥९८८॥ श्रीदेवी श्रुतदेवी सर्वाह्नसनत्कुमारयक्षाणां । रूपाणि च निनपा मंगलमष्टविधमपि भवति ॥ ९८८ ॥ सिरि । तज्जिनप्रतिमापावें श्रीदेवी श्रुतदेवी सर्वाह्नसनत्कुमारयक्षाणां रूपाणि अष्टविधानि मंगलानि च भवंति ॥ ९८८॥ भिंगारकलसदप्पणवीयणधयचामरादवत्तमहा । सुवइट्ठ मंगलाणि य अट्ठहियसयाणि पत्तेयं ॥९८९ ।। भंगारकलशदर्पणवीजनध्वजचामरातपत्रमथ । सुप्रतिष्ठं मंगलानि च अष्टाधिकशतानि प्रत्येकम् ॥ ९८९ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy