SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः । ३७३ विदेहस्याभ्यंतरादिविष्कंभः स्यात् । वि= २६६११०८२ म= वि= ३४२४८२८३१६ बा=वि = ४१८८५४७३१६ एवमैरावतादारभ्य विदेहपर्यंत ज्ञातव्यं ॥ ९२९ ॥ इदानीं धातकीखंडस्य विदेहस्थकच्छादीनामायामं गाथाद्वयेनाह ;गिरिजददु भद्दसालं मज्झिमसूइम्हि धणरिणे सूई । पुव्ववर मेरुबाहिर अब्भंतर भद्द साल अंतस्स ॥ ९३० ॥ गिरियुतं द्विभद्रशालं मध्यमसूचौ धनर्णे सूची । पूर्वापरमेरुबाह्याभ्यंतर भद्रशालांतस्य ॥ ९३० ॥ कृत्वा गिरि । धातकीखंडस्थपूर्वापरमंदरयोरधीधे गृहीत्वा एकमंदरव्यासं ९४०० त्र तयोर्बाह्यभद्रशालद्वयव्यासं २१५७५८ मेलयित्वा २२५१५८ इदं मध्यमसूच्यां ९००००० धने कृते ११२५१५८ पूर्वापरमेर्वोर्बाह्यभद्रशालयोर्बाह्यसूचिर्भवति । तत्सूच्यां ९ ल. पुनरस्मिम् २२५१५८ ऋणे कृते तयोरभ्यंतरसूचिः स्यात् ६७४८४२ तदभ्यंतरभद्रसाल सूचीव्यासं ६७४८४२ विष्कंभवग्गेत्यादिना करणिं कृत्वा ४५५४११७२४९६४० अस्य मूले गृहीते २१३४०३७ तत्सूचीपरिधिः स्यात् । अस्मिन् पर्वतावरुद्धक्षेत्रे १७८८४२ अपनीते गिरिरहितपरिधिः स्यात् १९५५१९५ ॥ ९३० ॥ गिरिरहिद परिहिगुणिदं अडक दिणाविसयबारसेहि हिंद दिहीणदलं दहिं कच्छादिमगंधमालिणी अंते ॥ ९३९ ॥ गिरिरहित परिधिगुणितं अष्टकृतिना द्विशतद्वादशैः हितं । नदीहीनदलं दीर्घं कच्छादिमं गंधमालिनी अंते ॥ ९३१ ॥ गिरि । एतावच्छला कयोः २१२ एतावति क्षेत्रे १९५५१९५ एतावद्विदेहशलाकयोः ४ किमिति संपात्य गिरिरहित परिधिमष्टकृत्या संगुण्य १२५१३२४८० प्रमाणेन द्वादशोत्तरद्विशतेन २१२ हृतं चेदभ्यंतरसूचीस्थले विदेहविष्कंभः
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy