SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ त्रिलोकसारे ३०४९९७६ किमिति संपात्य हारस्य हारेण संगुण्य ४८५९९६१६ भक्ते ८४२० शे ५७१६ सतीदं लवणसमुद्रीयसूर्यप्रणिधौ जलोदयः स्यात् ।। ९०१ ॥ इदानीं पातालानामंतरालं निरूपयति;मज्झिमपरिधिचउत्थं विवरमुहं तंवि मज्झमुहमद्धं । सयगुणपणघणहीणं तं सयछवीसभाजिदे विरहं॥९०२॥ मध्यमपरिधिचतुर्थ विवरमुखं तदपि मध्यमुखमधे । शतगुणपंचघनहीनं तत् शतषड्रिंशभाजिते विरहं ॥ ९०२॥ मज्झिम । लवणसमुद्रस्य मध्यव्यासस्य ३ ल स्थूलपरिधौ ९ ल. चतुर्भिर्मक्ते सति दिग्गतपातालानां मुखान्मुखप्रांतक्षेत्रं स्यात् २२५००० इदं विगतमध्यं १ ल. चेत् दिग्गतपातालयोर्मध्यांतरं स्यात् १२५००० एतदेव विगतमुख १०००० चेत् तयोः पातालयोर्मुखयोरंतरं स्यात् २१५००० एतदेव विदिग्गतपातालमुख १००० हीन २१४००० मर्धितं चेत् विदिग्गतपातालयोमुखयोरंतरालक्षेत्रं स्यात १७००० एतस्मिन् पुनः शतगुणि. तपंचघनं १२५०० हीनं कृत्वा ९४५०० एतस्मिन् षड्विंशत्युत्तरशतेन१२६ भागीकृते दिग्विदिग्गतपातालांतरं पातालमुखांतरं स्यात् ७५० ॥ ९०२ ॥ ___ अनंतरं लवणोदकपरिपालकानां भुजगानां विमानसंख्यां स्थानत्रयाश्रयेणाह;-- बेलंधर भुजगविमाणाण सहस्साणि बाहिरे सिहरे । अंते बावत्तरि अडवीसं बादालयं लवणे ॥९०३॥ बलंधरभुजगविमानानां सहस्राणि बाह्ये शिखरे अंते द्वासप्ततिः अष्टविंशतिः द्वाचत्वारिंशत् लवणे ॥ ९०३ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy