SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः। ३५३ vvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvvv वज्ज । वज्रमयमूलभागाः वैडूर्यकृतातिरम्यशिखरयुताः प्राकाराः वेदिका इत्यर्थः । द्वीपानामुदधीनामते सर्वत्र भवंति ॥ ८८६ ॥ अथ तेषां प्राकाराणामुपरि स्थितवेदिकां निरूपयति;पायाराणं उवरि पुह मज्झे पउमवेदिया हेमी। बेकोसपंचसयधणुतुंगा वित्थारया कमसो ॥ ८८७ ॥ प्राकाराणामुपरि पृथक् मध्ये पद्मवेदिका हैमी।। द्विक्रोशपंचशतधनुस्तुंगविस्तारा क्रमशः ॥ ८८७ ॥ पायाराणं । तेषां प्राकाराणामुपरि पृथक् पृथक् मध्ये विक्रोशोत्तुंगा पंचशतधनुर्व्यासा हेमी पद्मवेदिकास्ति ॥ ८८७ ॥ अथ वेदिकांतर्बहिःस्थितवनादिकं गाथाचतुष्केण निवेदयति;--- तिस्से अंतो बाहिं हेमसिलातलजुदं वणं रम्मं । वावी पासादोवि य चित्ता अत्थंति तहिं वाणा ॥८८८॥ तस्याः अंतर्बहिः हेमशिलातलयुतं वनं रम्यं । वाप्यः प्रासादा अपि च चित्रा आसते तत्र वानाः ।। ८८८ ।। तिस्तो।तस्याः पद्मवेदिकाया अंतबंहिहेमशिलातलयुतं रम्यं वनमस्ति तत्र चित्राः वाप्यः प्रासादाश्च सति । तत्र प्रासादेषु वानव्यंतरा आसते ८८८ वरमज्झजहण्णाणं वावीणं चाव विसद वित्थारा । पण्णासूणं कमसो गाढा सगवासदसभागो ॥ ८८९ ॥ वरमध्यजघन्यानां वापीनां चापाः द्विशतं विस्ताराः। . पंचाशदूनं क्रमशो गाधः स्वकव्यासदशमभागः ॥ ८८९ ॥ २३
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy