SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३३६ त्रिलोकसारे अथ नारदानी नामादिकं गाथाद्वयेनाह ; भीम महभीम रुद्दा महरुद्दो कालओ महाकालो । तो दुम्मुह णिरयमुहा अहोमुहो णारदा एदे ॥ ८३४ ॥ भीमो महाभीमः रुद्रो महारुद्रो कालो महाकालः । ततो दुर्मुखो निरयमुखः अधोमुख नारदा एते ॥ ८३४॥ भीम । भीमो महाभीमो रुद्रो महारुद्रः कालो महाकालस्ततो दुर्मुखो नरक मुखोऽधोमुख इत्येते नव नारदाः ॥ ८३४ ॥ कलहप्पिया कदाई धम्मरदा वासुदेवसमकाला । भव्वा णिरयगदिं ते हिंसादोसेण गच्छति ॥ ८३५ ॥ कलहप्रियाः कदाचिद्धर्मरताः वासुदेवसमकालाः । भव्याः नरकगतिं ते हिंसादोषेण गच्छेति ॥ ८३५ ॥ कलह । कलहप्रियाः कदाचिद्धरिताः वासुदेवसमकाला भव्यास्ते हिंसा दोषेण नरकगतिं गच्छति ॥ ८३५ ॥ इदानीं रुद्राणां संज्ञापूर्वकं संख्यामाह; - भीमावलि जिदसत्तू रुद्द विसालणयण सुप्पदिट्ठचला । तो पुंडरीय अजिधर जिदणाभीय पीड सच्चइजो८३६ भीमावलिः जितशत्रुः रुद्रः विशालनयनः सुप्रतिष्ठोऽचलः । ततः पुंडरीक अजितंधरो जितनाभिः पीठः सत्यकिजः ८३६ भीमा । भीमावलिर्जितशत्रुः रुद्रो विशालनयनः सुप्रतिष्टोऽचलस्ततः पुंडरीकोऽजितंधरो जितनाभिः पीठः सत्यकात्मज इत्येते एकादश रुद्राः स्युः ॥ ८३६ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy