SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ नर तिर्यग्लोकाधिकारः । ३३५ सप्ताशीतिः द्वयोः दशोनं सप्तत्रिंशत् सप्तदशसमा लक्षाणि । सप्तषष्ठिः त्रिंशत् सप्तदश सहस्रं द्वादशमायुः बले ॥ ८३१ ॥ सग । बलदेवानामायुः प्रमाणं सप्ताशीतिलक्षवर्षाणि ८७ ततो द्वयोर्दशदशोनं ७७ ल । ६७ ल । ततः सप्तत्रिंशल्लक्षवर्षाणि ३७ ल. सप्तदशलक्षवर्षाणि १७ सप्तषष्टिसहस्रवर्षाणि ६७००० सप्तत्रिंशत्सहस्रवर्षाणि ३७००० सप्तदशसहस्रवर्षाणि १७००० द्वादशशतवर्षाणि १२०० भवंति ॥ ८३१ ॥ अथ वासुदेवादित्रयाणां प्राप्तगतिं गाथाद्वयेनाह; — पढमो सत्तमिमण्णे पण छट्ठी पंचमिं गदो दत्तो । णारायणो चउत्थीं कसिणो तदियं गुरुयपावा ॥ ८३२ ॥ प्रथमः सप्तमीमन्ये पंच षष्ठी पंचमीं गतो दत्तः । नारायणः चतुर्थी कृष्णः तृतीयां गुरूपापात् ॥ ८३२ ॥ . चढ । प्रथमस्त्रिपुष्टस्सप्तमीं पृथिवीं आप, अन्ये पंच षष्ठी पृथ्वीमापुः पुरुषदत्तः पंचमीं पृथ्वीं गतः नारायणः चतुर्थी भूमिमवाप, कृष्णस्तृतीयां भुवं आपत् । एते गुरुपापाः ॥ ८३२ ॥ णिरयं गया पडिरिवो बलदेवा मोक्खमट्ट चरिमो दु । बह्मं कप्पं कि तित्थयरे सोवि सिज्झेहि ॥ ८३३ ॥ निरयं गताः प्रतिरिपवो बलदेवा मोक्षं अष्ट चरमस्तु । ब्रह्म रूपं कृष्णे तीर्थकरे सोपि सेत्स्यति ॥ ८३३ ॥ णिरयं । एतेषां प्रतिरिपवश्च तत्तन्नरकं गताः । अष्टौ बलदेवाः मोक्षं गताः, चरमस्तु पद्मो ब्रह्मकल्पंगतः सोपि कृष्णे तीर्थकरे सति तस्मिन् काले सेत्स्यति सिद्धिं प्राप्स्यति ॥ ८३३ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy