SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः। योर्यथासंख्यमायुधरत्नमाह-" असिः शंखो धनुश्चकं मणिः शक्तिर्गदा हरेः । रत्नमाला हलं भास्वद्रामस्य मुशलं गदा ॥ " ८२५ ॥ अथ तेषां बलदेववासुदेवप्रतिवासुदेवानां वर्तनाकालमाह;सेयादिपणसु हरिपण छट्ठरदुगविरह मल्लिद्गमज्झे । दत्तो अट्ठम सुब्वयदुगविरहे णेमिकालजो किण्हो ८२६ श्रेयोआदिपंचसु हरिपंच षष्ठः अरद्विकविरहे मल्लिद्विकमध्ये । दत्तः अष्टमः सुव्रतद्वयविरहे नेमिकालनः कृष्णः ॥ ८२६ ॥ सेया । श्रेयोजिनादिपंचतीर्थकरकालेषु त्रिपुष्टादयः पंच भवंति । षष्ठः पुरुषपुंडरीकोऽरमाल्लितीर्थकरयोरंतरे भवति, पुरुषदत्तो मल्लिमुनिसुव्रतयोर्मध्ये भवति, अष्टमो नारायणो मुनिसुव्रतनेमिजिनयोविरहकाले स्यात्, कृष्णस्तु नेमीश्वरकाले उत्पन्नः ॥ ८२६ ॥ __ अथ बलदेवप्रतिवासुदेवानां नामानि गाथाद्वयेनाह;बलदेवा विजयाचलसुधम्मसुप्पहसुदंसणा गंदी। तो णंदिमित्त रामा पउमा उवरिंतु पडिसत्तू ॥ ८२७॥ बलदेवाः विजयाचलसुधर्मसुप्रभसुदर्शना नंदी । ततो नंदिमित्रः रामः पद्मः उपरि तु प्रतिशत्रवः ॥ ८२७॥ बल । विजयोऽचलः सुधर्मः सुप्रभः सुदर्शनो नंदी ततो नंदिमित्रो रामः पद्म इत्येते नव बलदेवाः स्युः।इत उपरि तेषां प्रतिशत्रवः कथ्यते॥८२७॥ अस्सग्गीओ तारय मेरयय णिसुंभ कइडहंत महू। बलि पहरण रावणया खचरा भूचर जरासंधो॥८२८॥ अश्वग्रीवः तारकः मेरकश्च निशुभः कैटभांतो मधुः । बलिः प्रहरणः रावणः खचराः भूचरो जरासंधः ॥ ८२८ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy