SearchBrowseAboutContactDonate
Page Preview
Page 338
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः । ३२५ अथ तीर्थकरशरीरोत्सेधमाह; - धणु तणुतुंगो तित्थे पंचसयं पण्ण दसपणूणकमं । अट्ठसु पंचसु अट्ठसु पासदुगे णवयसत्तकरा ॥ ८०४ ॥ धनूंषि तनुतुंगः तीर्थे पंचशतं पंचाशद्दशपंचोनक्रमः । अष्ट पंच अष्ट पार्श्वद्विकयोः नव सप्तकराः ॥ ८०४ ॥ aणु । प्रथमतीर्थकरे तनुतुंगः पंचशत ५०० धनूंषि, तत उपर्यष्टसु तीर्थकरेषु पंचाशत्पंचाशदून ४५० ४०० ३५० ३०० २५०।२००।१५०। १०० धनूंषि । ततः पंचसु तीर्थकरेषु दशदशोनधनूंषि ९० ८० ७० ६० | ५० ततोष्टसु तर्थिकरेषु पंचपंचोनधनूंषि तनुतुंगः स्यात् ४५ ४० ३५।३० । २५/२०१५ १० पार्श्वजिनो वर्द्धमानजिन इति द्वयोः तनूत्सेधो नव ९ सप्त ७ हस्तौ भवतः ॥ ८०४ ॥ अथ तीर्थकरायुष्यं गाथाइयेनाह ; - --- तित्थाऊ चुलसीदीबिहत्तरीसट्ठि पणसु दसहीणं । बिगि पुव्वलक्खमेत्तो चुलसीदि बिहत्तरी सही ॥८०५ ॥ तीर्थायुः चतुरशीतिद्वासप्ततिषष्ठिः पंचसु दशहीनं । द्वयेकं पूर्वलक्षमात्रं चतुरशीतिः द्वासप्ततिः षष्ठिः ॥ ८०९ ॥ तित्था । तीर्थकराणां क्रमेणायुः चतुरशीतिलक्षपूर्वाणि ८४ द्वासप्ततिलक्षपूर्वाणि ७२ षष्ठिलक्षपूर्वाणि ६० । इत उपरि पंचसु तीर्थकरेषु पूर्वस्माद्दश दश हीनलक्षपूर्वाणि ५० लपू । ४० लपू । ३० लपू । २० लपू १० लपू । ततो द्विलक्षपूर्व २ मेकलक्षपूर्वे च स्यात् । इत उपरि चतुरशीति लक्षाणि ८४ द्वासप्ततिलक्षाणि ७२ षष्ठिलक्षाणि ६० ल ॥ ८०५ ॥ तीस सएक्कलक्खा पणणवदीचदुरसीदिपणवण्णं । दसिगिसहस्सं सय बावत्तरिसमा कमसो || ८०६ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy