SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३२० त्रिलोकसारे चक्खु । चक्षुष्मान् यशस्वी अभिचंद्रश्चंद्राभः मरुद्देवः प्रसेनजित् नामिः तन्नंदनो वृषभो भवति ॥७९३ ॥ वरदाणदो विदेहे बद्धणराऊय खइयसंदिट्ठि। इह खत्तियकुलजादा केइज्जाइब्भरा ओही ॥ ७९४ ॥ वरदानतो विदेहे बद्धनरायुषः क्षायिकसंदृष्टयः । इह क्षत्रियकुलजाताः केचिज्जातिस्मरा अवधयः ॥ ७९४ ॥ वर । सत्पात्रदानवशाद्विदहे बद्धनरायुषः क्षायिकसम्यग्दृष्टयः भाविनि भूतवदुपचार इति न्यायेनेह क्षत्रियकुले जाताः केचिजातिस्मराः कोचदवधिज्ञानिनः ॥ ७९४ ॥ अथ कुलकराणां शरीरोत्सेधमाह;-- अट्ठारस तेरस अडसदाणि पणुवीसहीणयाणि तदो। चावाणि कुलयराणं सरीरतुंगत्तणं कमसो ॥ ७९५ ॥ अष्टादश त्रयोदश अष्टशतानि पंचविंशतिहीनानि ततः । चापानि कुलकराणां शरीरतुंगत्वं क्रमशः ।। ७९५ ॥ . अहारस । अष्टादशशतानि १८०० त्रयोदशशतानि १३०० अष्टशतानि ८०० ततः परं क्रमशः पंचविंशतिहीनानि ७७५।७५०।७२५। ७००।६७५।६५०।६२५।६००।५७५।५५०।५२५।५०० एतानि सर्वाणि चापानि कुलकराणां शरीरतुंगत्वमिति ज्ञातव्यम् ॥ ७९५॥ तेषामायुष्यं कथयति;आऊ पल्लदसंसो पढमे सेसेसु दसहि भजिदकमं । चरिमे दु पुवकोडी जोगे किंचूण तण्णवमं ॥ ७९६ ॥ आयुः पत्यदशांशः प्रथमे शेषेषु दशभिः भक्तकमः । चरमे तु पूर्वकोटिः योगे किंचिदूनं तन्नवमं ॥ ७९६ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy